नोएडा, उत्तरप्रदेशसर्वकारस्य अधिकारिणः बुधवासरे ग्रेटर नोएडानगरस्य एकस्मिन् ग्रामे अतिक्रमणविरोधी अभियाने अनधिकृतैः निवासिनः आक्रमणं कृतवन्तः इति कथ्यते, येन स्थानीयपुलिसः अस्य विषयस्य अन्वेषणं आरब्धवान्।

ग्रेटर नोएडा औद्योगिकविकासप्राधिकरणस्य (GNIDA) अधिकारिभिः सह ग्रामवासी अपि घातितः अभवत्, ये स्थानीयपुलिसदलेन सह बिस्राखपुलिसस्थानसीमायाः अन्तर्गतं इतेहदाग्रामं गतवन्तः।

अतिरिक्त-डीसीपी (मध्य नोएडा) हिर्देशः कथेरिया अवदत् यत्, "अवैध-अतिक्रमणं दूरीकर्तुं इतेहदा-ग्रामं गतः इति जीएनआईडीए-दलस्य सह पर्याप्तसङ्ख्यायां पुलिस-दलः आसीत् । जीएनआईडीए-अधिकारिणः अवदन् यत् अवैध-उपनिवेशकाः अतिक्रमण-विरोधी-अभियानस्य विरोधं कृतवन्तः, तेषां उपरि शिलापातं च कृतवन्तः।"

"अस्मिन् सन्दर्भे आरोपी मेनपाल, अन्येभ्यः च शिकायतया प्राप्ता अस्ति। एसीपी सेण्ट्रल् नोएडा-२ इत्यस्य विषये अन्वेषणं क्रियते। ग्रामक्षेत्रे कानूनव्यवस्था नियन्त्रणे आसीत्, अग्रे कार्यवाही च प्रचलति" इति कथेरिया अजोडत्।

जीएनआईडीए-संस्थायाः कथनमस्ति यत्, ग्रामे विशेषतः खसरा-सङ्ख्या ४३५ इति प्रायः १५ वर्षपूर्वं भूमिः प्राप्ता अस्ति ।

अधिकांशः कृषकाः क्षतिपूर्तिं प्राप्तवन्तः, येषां क्षतिपूर्तिः न प्राप्ता तेषां क्षतिपूर्तिः मण्डलप्रशासने निक्षिप्तः अस्ति । पूर्वसूचनानाम् अभावेऽपि केचन अनधिकृताः निवासिनः १.६८ हेक्टेर् भूमिस्य केषुचित् भागेषु दुकानानि निर्मान्ति इति तत्र उक्तम्।

जीएनआईडीए इत्यनेन उक्तं यत्, "बुधवासरे ग्रेटर नोएडा प्राधिकरणस्य कार्यवृत्तस्य ३ इत्यस्य दलं सुरक्षाकर्मचारिभिः, पुलिसैः च सह अवैधसंरचनानां ध्वंसनाय स्थले आगतं।

"क्रिया आरब्धमात्रेण अनधिकृताः निवासिनः अन्यैः सह घटनास्थले आगत्य विरोधं कर्तुं आरब्धवन्तः। ते प्राधिकरणस्य दलस्य उपरि शिलाभिः आक्रमणं कृतवन्तः, यस्य परिणामेण सुरक्षाकर्मचारिणां चोटः अभवत्।

"सङ्घर्षस्य समये अनधिकृतानां निवासीनां एकः अपि क्षतिग्रस्तः अभवत्" इति अत्र अपि उक्तम् ।

अस्य घटनायाः विषये दुःखिताः अनेके ग्रामिणः पश्चात् बिस्रखपुलिसस्थाने विरोधं कृतवन्तः । अखिलभारतीयकिसानसभायाः स्थानीय-एककस्य अध्यक्षः रूपेशवर्मा इत्यनेन उक्तं यत् तेषां कृषकसङ्घस्य एकः सदस्यः पुलिसेन कृते "लाठीचार्जे" चोटितः अभवत्, ततः सः प्राथमिकी-पञ्जीकरणस्य, "अपराधिनः" विरुद्धं कार्यवाही च आग्रहं कृतवान्

इदानीं GNIDA इत्यस्य विशेषकर्तव्यस्य अधिकारी हिमांशु वर्मा इत्यनेन उक्तं यत् सर्वकारीयाधिकारिणां उपरि आक्रमणस्य विषये एतस्याः घटनायाः विषये बिस्राखपुलिसस्थाने प्राथमिकी रजिस्ट्रीकृता अस्ति।

अतिरिक्त-सीईओ अन्नपूर्णा गर्ग् इत्यनेन उक्तं यत् प्राधिकरणस्य अनुमतिं विना अधिसूचित-अथवा अधिग्रहीत-भूमिषु कस्यचित् निर्माणस्य अनुमतिः नास्ति। सा चेतवति स्म यत् अवैधरूपेण भूमिं ग्रहीतुं यत्किमपि प्रयासं भवति तत् कठोरकार्याणि करणीयाः इति।