सूरत (गुजरात) [भारत] १८ सितम्बर : "भारतस्य हरितपुरुषः" इति नाम्ना प्रसिद्धः प्रसिद्धः पर्यावरणविदः वायरल देसाई पुनः गणेशचतुर्थी इत्यस्य उत्सवस्य अवसरं १० दिवसीयपर्यावरणजागरूकता-अभियानरूपेण परिणमयितवान्। अस्मिन् वर्षे "वृक्षगणेश" इति नामाङ्कितायाः उपक्रमस्य कारणेन स्थानीयविद्यालयेभ्यः महाविद्यालयेभ्यः च सहस्राणि छात्राः आकृष्टाः सन्ति ।

अस्य अभियानस्य प्राथमिकं लक्ष्यं युवानां कृते पर्यावरणसंरक्षणस्य विषये, स्थायिजीवनस्य महत्त्वं च शिक्षितुं वर्तते। प्रत्येकं सहभागिनं छात्रं एकं रोपं प्रस्तुतं भवति, यत् वृक्षरोपणस्य प्रतिबद्धतायाः प्रतीकं भवति, हरिततरभविष्यस्य योगदानं च भवति। अस्मिन् वर्षे "नगरीयवनानि निर्मामः" इति विषयः नगरीयक्षेत्रेषु अधिकहरिद्रास्थानानां तात्कालिकं आवश्यकतां रेखांकयति।

सूरतपुलिसः, गुजरातवनविभागः, गुजरातप्रदूषणनियन्त्रणमण्डलं च सहितं सर्वकारीयसंस्थाः आधिकारिकतया वायरलदेसाई इत्यनेन सह मिलित्वा अस्याः उपक्रमस्य समर्थनं कृतवन्तः। जनान् वृक्षान् रोपयितुं पर्यावरण-अनुकूल-प्रथान् च स्वीकुर्वितुं प्रोत्साहयित्वा "वृक्षगणेश"-अभियानम् अन्येषां कृते सकारात्मकं उदाहरणं स्थापयति |.

.