वी.एम.पी.एल

मुम्बई (महाराष्ट्र) [भारत], २५ जून : भारतस्य बीमाप्रदाता ज्यूरिच कोटक जनरल् इन्शुरन्स् इत्यस्य उद्देश्यं अस्ति यत् समीचीनकारबीमाप्रदातृणां चयनं किमर्थं महत्त्वपूर्णं भवति तथा च तस्य प्रभावः पॉलिसीधारकस्य यात्रायां कथं भवति इति प्रकाशयितुं। यद्यपि बहवः चालकाः स्वनिर्णयं कुर्वन् मुख्यतया मूल्ये कवरेजविकल्पेषु च ध्यानं ददति तथापि प्रस्तावितायाः ग्राहकसेवायाः गुणवत्ता अपि तथैव महत्त्वपूर्णः कारकः अस्ति ग्राहकसेवा समग्रबीमाअनुभवं महत्त्वपूर्णतया वर्धयितुं शक्नोति, यदा तस्य अधिका आवश्यकता भवति तदा मनःशान्तिं समर्थनं च प्रदातुं शक्नोति।

कारबीमे ग्राहकसेवायाः भूमिका

ग्राहकसेवा सकारात्मकबीमाअनुभवस्य प्रमुखं कारकं भवति। अस्मिन् शीघ्रं कुशलं च दावानां निबन्धनं, स्पष्टसञ्चारः, सुलभता, सहायता च इत्यादयः विविधाः पक्षाः समाविष्टाः सन्ति । यदा चालकाः दुर्घटना, चोरी वा अन्यघटना इत्यादीनां विषयाणां सम्मुखीभवन्ति येषु बीमाहस्तक्षेपस्य आवश्यकता भवति तदा बीमाकर्तुः ग्राहकसेवादलस्य प्रतिक्रियाशीलता सहानुभूतिः च पर्याप्तं भेदं कर्तुं शक्नोति

उत्तमग्राहकसेवायुक्तः प्रदाता सुनिश्चितं करोति यत् नीतिधारकाः शीघ्रमेव कुशलतया च आवश्यकं समर्थनं प्राप्नुवन्ति, येन चुनौतीपूर्णसमये तनावः भ्रमः च न्यूनीकरोति। अपि च, उत्तमग्राहकसेवा विश्वासं निष्ठां च निर्माति, येन नीतिधारकाः स्वनीतिनां नवीकरणं कर्तुं, प्रदातुः अन्येभ्यः अनुशंसितुं च अधिकं सम्भावनाः भवन्ति

उत्तमग्राहकसेवायाः लाभाः

कुशलं दावानां संसाधनम् : कारबीमा इत्यस्य एकः महत्त्वपूर्णः पक्षः दावाप्रक्रिया अस्ति। कुशलं पारदर्शकं च दावानां निबन्धनं दुर्घटनाभिः वा क्षतिभिः वा सम्बद्धं कुण्ठां चिन्ताञ्च न्यूनीकर्तुं शक्नोति ।

सुलभता : सुलभता उत्तमग्राहकसेवायाः प्रमुखः घटकः अस्ति । उपयोक्तृ-अनुकूल-जालस्थलस्य माध्यमेन वा 24/7 ग्राहक-समर्थनस्य माध्यमेन वा, सुलभसेवाः सुनिश्चितं कुर्वन्ति यत् नीतिधारकाः यदा कदापि सहायतायाः आवश्यकतां अनुभवन्ति तदा स्वबीमाकर्तृणां समीपं गन्तुं शक्नुवन्ति।

स्पष्टसञ्चारः : अपेक्षाणां प्रबन्धने नीतिधारकेभ्यः सटीकसूचनाः प्रदातुं च स्पष्टः सुसंगतः च संचारः महत्त्वपूर्णः अस्ति । ग्राहकसेवायाः प्राथमिकताम् अददात् इति बीमाकम्पनी बहुविधसञ्चारमार्गान् प्रदाति, यत्र दूरभाषः, ईमेलः, ऑनलाइनचैट् च सन्ति, येन ग्राहकानाम् प्रश्नानाम् उत्तरं प्राप्तुं समस्यानां समाधानं च सुलभं भवति

सहायता : ग्राहकसेवायाः अर्थः प्रत्येकस्य नीतिधारकस्य विशिष्टानि आवश्यकतानि परिस्थितयः च अवगन्तुम्।

विश्वासः निष्ठा च : असाधारणग्राहकसेवा बीमाकर्तुः नीतिधारकाणां च मध्ये विश्वासं दीर्घकालीनसम्बन्धं च निर्माति। यदा ग्राहकाः मूल्यवान् समर्थनं च अनुभवन्ति तदा ते स्वप्रदातुः प्रति निष्ठावान् तिष्ठन्ति, मित्रेभ्यः परिवारेभ्यः च स्वसेवानां अनुशंसाम् कुर्वन्ति ।

निगमन

अपवादात्मकग्राहकसेवायाः मूल्यं उपेक्षितुं न शक्यते। कुशलं दावानां संसाधनं, स्पष्टसञ्चारः, सहायता, सुलभता च उत्तमग्राहकसेवायाः विशेषताः सन्ति ये समग्रबीमाअनुभवं वर्धयन्ति। ग्राहकसेवायाः प्राथमिकताम् अददात् इति बीमाकम्पनीं चयनं कृत्वा चालकाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् तेषां योग्यं समर्थनं मनःशान्तिं च प्राप्नुवन्ति ।

अस्माकं विषये

2015 तमे वर्षे स्थापितं कोटक महिन्द्रा सामान्यबीमाकम्पनी लिमिटेड भारतस्य कनिष्ठतमेषु तथा च द्रुततरं वर्धमानेषु गैर-जीवनबीमाक्षेत्रेषु अन्यतमम् अस्ति, यत् एकं सरणीं प्रदाति मोटर, स्वास्थ्य, गृह आदि उत्पादों के।

१८ जून, २०२४ दिनाङ्के - ज्यूरिच् इन्शुरन्स कम्पनी लिमिटेड् ("ज्यूरिच") इत्यनेन कोटक महिन्द्रा बैंक लिमिटेड् इत्यस्मात् कोटक महिन्द्रा जनरल् इन्शुरन्स कम्पनी लिमिटेड इत्यस्य ७०% भागं प्राप्तुं सफलसमाप्तेः घोषणा कृता, यतः सर्वाणि आवश्यकानि नियामकस्वीकृतयः प्राप्ताः

संयुक्तसंस्था भारतीयबाजारे आनयिष्यति - ज्यूरिच्-कोटकयोः विश्वासस्य, नवीनतायाः, अखण्डतायाः, ग्राहकसेवायाश्च सामूहिकप्रतिबद्धतां। समये एव व्यापारः एकं नूतनं ब्राण्ड् स्वीकुर्यात् यत् ज्यूरिच्-कोटाक्-योः भागधारकत्वेन प्रतिनिधित्वं करोति ।

ज्यूरिच् भारतस्य बीमाक्षेत्रस्य विकासं विस्तारं च पोषयितुं पूर्णतया प्रतिबद्धः अस्ति यत् भारतस्य बीमानियामकविकासप्राधिकरणस्य (IRDAI) लक्ष्यं यत् २०४७ तमवर्षपर्यन्तं "सर्वस्य कृते बीमा" प्राप्तुं शक्नोति।