अस्याः अवधारणायाः अन्तर्गतं शतशः जनाः सप्ताहस्य एकं दिवसं समर्पयन्ति t चत्वारिंशत् मध्ये पञ्चसु चयनात्मकक्षेत्रेषु गृहनिर्माणं कुर्वन्ति।



गोवानगरस्य अनुसूचीजनजातिसमुदायस्य लम्बोदरः नेता तवदकरः अवदत् यत् समाजात् समर्थनं भवति चेत् विपन्नजनानाम् कृते प्रतिवर्षं ४०० तः ५०० यावत् गृहाणि निर्मातुं कठिनं न भवति।



तवादकरः अवदत् यत् पूर्वकेन्द्रीयमन्त्री सुरेशप्रभुः थि अवधारणायाः राजदूतरूपेण नियुक्तः अस्ति।



स्वस्य निर्वाचनक्षेत्रे कानाकोना-नगरे अवधारणाम् आरब्धस्य अनन्तरं तवदकरः अपि संगुएम्, क्वेपेम्, संवोर्डेम् (दक्षिणगोवा) तथा प्रियोल् निर्वाचनक्षेत्रे (उत्तर) इत्यत्र अपि मिशनं कृतवान्



एतेषु निर्वाचनक्षेत्रेषु प्रायः २८ गृहाणि निर्मिताः सन्ति, कानाकोना-नगरे तु मनुष्यगृहाणि सम्पन्नानि सन्ति ।



श्रमधामस्य एषा अवधारणा महत्त्वपूर्णं ध्यानं प्रशंसाञ्च प्राप्तवती यत्र राज्यस्य सर्वत्र जनाः दानं कुर्वन्ति, एतेषु निर्वाचनक्षेत्रेषु भ्रमणं कृत्वा निर्धनजनानाम् गृहनिर्माणार्थं सहायकहस्तं ऋणं ददति।



व्यक्तिभ्यः प्रोत्साहितं भवति यत् ते न्यूनतमं राशिं योगदानं कुर्वन्तु, 100 रुप्यकात् आरभ्य एतेषां आवश्यकतावशात् जनानां कृते गृहनिर्माणार्थं स्वजीवनस्य एकं दिवसं समर्पयन्तु, unde this service-oriented concept.



“एकं दिवसं १ रुप्यकाणि च समर्प्य समाजे योगदानं दातुं शक्नुमः यदि भवतां (जनानाम्) समर्थनं प्राप्नुमः तर्हि वयं दरिद्रजनानाम् कृते प्रतिवर्षं ४०० तः ५०० गृहाणि अपि निर्मातुम् अर्हति” इति तवदकरः अवदत्।



अस्मिन् कार्ये योगदानं दातुं सर्वेभ्यः व्यक्तिभ्यः आह्वानं कुर्वन् तवादकरः अवदत् यत् एतत् उदात्तं योगदानं श्रमधामस्य दलं राज्यस्य दरिद्रतमानां जनानां कृते बहवः गृहाणि निर्मातुं शक्नोति, येन गृहस्य मौलिकावश्यकतायां प्रवेशः सुनिश्चितः भविष्यति।



तवदकरः अवदत् यत् समाजस्य सेवायै प्रायः १००० स्वयंसेवकाः पञ्जीकरणं कृतवन्तः, ते गृहेषु प्रचलति कार्यं सम्पन्नं कर्तुं साहाय्यं करिष्यन्ति।