पणजी (गोवा) [भारत], गोवा मुख्यमन्त्री प्रमोद सावन्तः मंगलवासरे पोर्वोरिम्-नगरस्य मन्त्रालये गोवा-औद्योगिकविकासनिगमस्य निर्गमनसहायतायोजनायाः अनावरणं कृतवान्, यया रोगी औद्योगिक-इकायिकाः राज्यात् निर्गन्तुं शक्नुवन्ति।

राज्यस्य उद्योगमन्त्री मौविन् गोडिन्हो, गोवा औद्योगिकविकासनिगमस्य अध्यक्षः अलेक्सिओ रेजिनाल्डो लौरेन्को च उपस्थितौ योजनायाः अनावरणं कृतम्।

योजनायाः लक्ष्यं प्रायः १२.७५ लक्षवर्गमीटर् भूमिः अस्ति, या रोगी उद्योगानां कारणात् अप्रयुक्ता एव तिष्ठति ।

सावन्तः अवदत् यत् एतेन उपक्रमेण इच्छुकाः उद्यमिनः स्वस्य यूनिट् कृते भूखण्डं प्राप्तुं शक्नुवन्ति, यदा तु कार्यान्वितारः रोजगारं प्राप्नुयुः। "बहवः औद्योगिकविकासनिगमस्य अन्तर्गतं औद्योगिकभूखण्डान् अन्विषन्ति। एकदा वर्तमानपट्टधारकाः निर्गन्तुं इच्छन्ति तदा नूतनाः उद्योगाः प्रविश्य रोजगारस्य निर्माणं कर्तुं शक्नुवन्ति।"

सः अपि अवदत् यत् गोवा-सर्वकारः पर्यावरण-अनुकूल-एककान् प्रोत्साहयति। इच्छुकव्यापारिणः स्थानान्तरणस्य सुव्यवस्थितप्रक्रियायाः लाभं ग्रहीतुं शक्नुवन्ति। नूतनप्रक्रियायाः सह अकार्यात्मकाः एककाः पुनः कार्यात्मकाः भविष्यन्ति ।

सर्वकारेण ४२३ रोगी-एककानि चिह्नितानि ये चिरकालात् अप्रयुक्तानि सन्ति । गोवा-मुख्यमन्त्री अवदत्, "अस्माकं सर्वेक्षणानुसारं एतानि सर्वथा रोगी-एककानि सन्ति। एतानि यूनिट्-स्थानानि निर्गमन-योजनायाः लाभं लब्धुं शक्नुवन्ति यत् अस्माकं कृते अस्मात् पूर्वं नासीत्। अहं नूतन-उद्यमीभ्यः आह्वानं करोमि यत् ते सक्रियरूपेण भागं गृह्णन्तु, तस्य लाभं च गृह्णन्तु गोवा-IDC निर्गमनसमर्थनयोजनया प्रदत्ताः अवसराः।"

गोवानगरे २४ औद्योगिकक्षेत्राणि सन्ति यत्र औद्योगिकविकासनिगमः इच्छुकपक्षेभ्यः पट्टे भूखण्डान् प्रदाति।

सावन्तः अपि अवदत् यत् निगमः गोवानिवेशप्रवर्धनमण्डलेन (गोवा-आईपीबी) उद्योगसंस्थाभिः च सहकार्यं कृत्वा स्थानान्तरक-हस्तांतरण-सभानां आयोजनं करिष्यति तथा च पत्रपत्रिकाः, सरकारी-जालस्थलानां च सहितं विविध-माध्यमेन उपलब्धानां भूखण्डानां प्रचारं करिष्यति।

ततः पूर्वं सावन्तः सोमवासरे नवीदिल्लीनगरे प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह मिलित्वा विक्षितभारत २०४७ इत्यस्य दृष्ट्या विक्षितगोवानिर्माणार्थं तस्य मार्गदर्शनं समर्थनं च याचितवान्।