पणजी, गोवापुलिसस्य त्रयः कर्मचारिणः ३२ वर्षीयस्य मजदूरस्य मृत्योः सन्दर्भे निलम्बिताः सन्ति, यम् ते क्षुद्रअपराधस्य कारणेन गृहीतवन्तः, अनन्तरं मुक्ताः च इति शुक्रवासरे एकः अधिकारी अवदत्।

बिहारस्य निवासी कन्हैयाकुमार मोण्डल् इति पीडितः दक्षिणगोवामण्डलस्य लौटोलिम् इत्यत्र जूनमासस्य २५, २६ दिनाङ्केषु मध्यरात्रौ मार्गपार्श्वे मृतः अभवत् इति अधिकारी अवदत्।

तस्य मृत्योः कतिपयेषु घण्टेषु पूर्वं पोण्डा-पुलिस-स्थानकस्य कर्मचारिभिः मोण्डल्-इत्यस्य क्षुद्र-अपराधस्य कारणेन गृहीतः, अनन्तरं स्व-अधिकारक्षेत्रात् बहिः त्यक्तः इति सः अवदत्

यदा प्रारम्भे एकः ट्रकः धावित्वा पीडितं मारितवान् इति भासते स्म, तदा मृत्योः परीक्षणेन ज्ञातं यत् यदा यानं तं आहतवान् तदा सः मृतः एव इति अधिकारी अवदत्।

"मृत्युपरीक्षणप्रतिवेदनानुसारं तस्य पुरुषस्य उदरे चत्वारि छूरेण चोटः, कण्ठे एकः च चोटः अभवत्" इति सः अवदत्।

कर्नाटकदेशे ट्रकचालकस्य निग्रहे गृहीतः, मैना कर्टोरिम्पुलिसस्थाने तस्य प्रश्नोत्तरं क्रियते इति अधिकारी अवदत्।

जाँचस्य अनन्तरं पुलिस अधीक्षिका (दक्षिण) सुनीता सावन्त इत्यनेन गुरुवासरे मुख्यहवालदार रविन्द्र नायकस्य, हवलदारानाम् अश्विन सावन्तस्य, प्रीतेशप्रभुस्य च निलम्बनस्य आदेशः दत्तः इति सः अवदत्।

त्रयः पुलिस-डायरी-मध्ये तेषां निरुद्धस्य पुरुषस्य विषये प्रविष्टिं न कृतवन्तः, पुलिस-स्थानकस्य अधिकारक्षेत्रात् बहिः एव तं त्यक्तवन्तः इति अधिकारी अवदत्।

मृत्योः सन्दर्भे अज्ञातजनानाम् विरुद्धं हत्यायाः प्रकरणं पञ्जीकृतम् अस्ति, अग्रे अन्वेषणं च प्रचलति इति अधिकारी अवदत्।