नवीदिल्ली [भारत], रबीविपणनऋतुकाले गोधूमस्य क्रयणं २०२४-२५ i देशे सर्वत्र प्रमुखक्रयणराज्येषु सुचारुतया प्रचलति अस्मिन् वर्षे अद्यावधि २६२.४८ लक्षटनगोधूमस्य क्रयणं पूर्वमेव कृतम् अस्ति यत् गतवर्षस्य कुलक्रयणं २६२.०२ लक्षटनं अतिक्रम्य अस्ति , the Ministry o Consumer Affairs, Food and Public Distribution said in an update on Friday कुल 22.31 लक्षं कृषकाः कुल एमएसपी बहिर्वाहेन 59,715 कोटिरूप्यकाणां टनपर्यन्तं लाभान्विताः अभवन् क्रयणे पञ्चभ्यः क्रयराज्येभ्यः प्रमुखं योगदानं प्राप्तम् -- पंजाब हरियाणा , मध्यप्रदेशः, राजस्थानः, उत्तरप्रदेशः च क्रमशः १२४.२ एलएमटी, ७१.४९ एलएमटी, ४७.७८ एलएमटी, ९.६६ एलएमटी, ९.०७ एलएमटी च क्रयणं कृत्वा ऋतुस्य आरम्भे खाद्यमन्त्रालयेन अस्मिन् ऋतौ ३०-३ एमटी गोधूमस्य क्रयणस्य प्रक्षेपणं कृतम् आसीत् गोधूमस्य कृते प्रतिक्विन्टलं २२७५ रुप्यकाणां एमएसपी इति सर्वकारेण घोषितम् आसीत्, यत् पूर्वस्य ऋतुस्य अपेक्षया १५० रुप्यकाणि प्रतिक्विण्टलम् अधिकम् अस्ति । एमएसपी इत्यस्य अतिरिक्तं राजस्थान-मध्यप्रदेशयोः स्वराज्येषु क्रयणं वर्धयितुं प्रतिक्विन्टलं १२५ रुप्यकाणां बोनसस्य घोषणा कृता अस्ति। (एएनआई चावलस्य क्रयणम् अपि सुचारुरूपेण प्रचलति, सर्वकारेण उक्तं यत् खरिफविपणनसीसो २०२३-२४ मध्ये ९८.२६ लक्षकृषकाणां कृते ४८९.१५ एलएमटी समकक्षं ७२८.४२ लक्षटनं धानं सो फा प्रत्यक्षतया क्रयणं कृतम् अस्ति, यत्र कुल एमएसपी बहिर्वाहः प्रायः १६०,४७२ रुप्यकाणि अस्ति crores उपर्युक्त क्रयणस्य मात्रायाः सह केन्द्रीयकुण्डे वर्तमानस्य गोधूमस्य चावलस्य च संयुक्तः भण्डारः ६०० एलएमटी अतिक्रान्तवान्, येन देशः निःशुल्क-फू कार्यक्रमस्य प्रधानमन्त्री गरीब कल्याण अन्न योजना ( PMGKAY) तथा अन्य कल्याणकारी योजनानां कृते तथा च विपण्यहस्तक्षेपाणां कृते अपि, सर्वकारेण उक्तं यत् घरेलुमूल्यानां जाँचार्थं घरेलु खाद्यसुरक्षां च सुनिश्चित्य गैर-बासमती श्वेततण्डुलानां निर्यातः २०२ जुलैतः प्रतिषिद्धः अस्ति तथापि केन्द्रसर्वकारेण गैर- basmati white ric to various countrys, based on permission granted by the permission to othe countries to meet their food security needs and based on the request of thei government इतरथा दक्षिणपश्चिममानसूनः केरलतटं जूनमासस्य १ दिनाङ्के प्रहारं कर्तुं निश्चितः यथा IMD द्वारा भविष्यवाणी कृता, अग्रे गत्वा एकः प्रमुखः निरीक्षणीयः भविष्यति। भारते त्रयः सस्यऋतुः सन्ति -- ग्रीष्मकालः, खरीफः, रबी च दक्षिणपश्चिममानसूनः सामान्यतया केरलस्य उपरि जूनमासस्य प्रथमदिनाङ्के प्रायः सप्तदिनानां मानकविचलनेन प्रविशति एताः वर्षाः महत्त्वपूर्णाः सन्ति, विशेषतः वर्षाणाम् आश्रितानां खरिफसस्यानां कृते। इण्डी-नगरस्य सस्यऋतुत्रयं भवति -- ग्रीष्मकालः, खरीफः, रबी च अक्टोबर्-नवम्बर-मासयोः रोपिताः सस्याः, परिपक्वतायाः आधारेण जनवरी-मासतः कटितानि उत्पादनानि च रबी भवन्ति जून-जुलाई-मासेषु रोपितानि सस्यानि अक्टोबर्-नवम्बर-मासेषु खरिफ-वृष्ट्याश्रिताः भवन्ति । रबी-खरीफयोः मध्ये उत्पाद्यमानं सस्यं ग्रीष्मकालीनसस्यानि सन्ति धानं, मूंगं, बजरा, मक्का, मूंगफली, सोयाबीनः, कपासः च केचन प्रमुखाः खरीफसस्याः सन्ति