नवीदिल्लीनगरस्य प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे प्रख्यातानाम् अर्थशास्त्रज्ञैः सह मिलित्वा आगामिबजटस्य विषये तेषां विचारान् सुझावान् च आकर्षयिष्यति इति एकः वरिष्ठः सर्वकारीयः अधिकारी अवदत्।

केन्द्रीयवित्तमन्त्री निर्मला सीतारमणः २०२४-२५ तमस्य वर्षस्य बजटं २३ जुलै दिनाङ्के लोकसभायां प्रस्तुतुं निश्चिता अस्ति।

अर्थशास्त्रज्ञानाम्, क्षेत्रीयविशेषज्ञानाञ्च अतिरिक्तं प्रधानमन्त्रिणः सभायां नीतिआयोगस्य उपाध्यक्षः सुमन बेरी इत्यादयः सदस्याः अपि उपस्थिताः भविष्यन्ति।

एतत् मोदी ३.०-सर्वकारस्य प्रथमं प्रमुखं आर्थिकदस्तावेजं भविष्यति, यत् अन्येषु विषयेषु २०४७ तमवर्षपर्यन्तं भारतं विकसितराष्ट्रं कर्तुं मार्गचित्रं स्थापयितुं शक्नोति।

राष्ट्रपतिः द्रौपदी मुर्मू इत्यनेन गतमासे संसदस्य संयुक्तसभायां सम्बोधनेन सूचितं आसीत् यत् सुधारस्य गतिं त्वरयितुं सर्वकारः ऐतिहासिकपदार्थैः बहिः आगमिष्यति इति।

सा अपि अवदत् यत् बजटं सर्वकारस्य दूरगामीनीतीनां भविष्यदृष्टेः च प्रभावी दस्तावेजं भविष्यति।

सीतारमणः आगामिनि बजटस्य विषये अर्थशास्त्रज्ञाः, भारतीयोद्योगस्य कप्तानाः च सहितैः विविधैः हितधारकैः सह पूर्वमेव चर्चां कृतवन्तः।

उपभोगं वर्धयितुं सामान्यजनस्य कर-राहतं दातुं, महङ्गानि नियन्त्रयितुं आर्थिकवृद्धिं त्वरितुं च पदानि कृत्वा बहिः आगन्तुं च अनेके विशेषज्ञाः सर्वकारेण आग्रहं कृतवन्तः।

२०२३-२४ तमे वर्षे अर्थव्यवस्थायां ८.२ प्रतिशतं वृद्धिः अभवत्

ततः पूर्वं फरवरीमासे सीतारमणः लोकसभानिर्वाचनं दृष्ट्वा २०२४-२५ तमस्य वर्षस्य अन्तरिमबजटं कृत्वा बहिः आगतः।