गुरुग्राम अग्निसेवाधिकारिणां मते प्रातः २.२४ वादने एषा घटना ज्ञाता, येन स्थले दर्जनशः अग्निनिविदाः नियोजिताः।

प्रातः १०.०० वादनपर्यन्तं अग्निः नियन्त्रणे आगतवान् परन्तु शीतलीकरणकार्यं प्रचलति स्म ।

भवने किञ्चित् गैसस्य शॉर्ट सर्किट् अथवा लीकेज इत्यस्मात् अग्निः उत्पन्नः इति अधिकारिणः शङ्कयन्ति।

अग्निशामकाधिकारिणः अवदन् यत् यदा घटनासम्बद्धः आह्वानः प्राप्तः तदा अग्निशामकाः तत्स्थलं प्रति त्वरितरूपेण आगत्य अग्निना कारखानम् आक्रान्तम् इति ज्ञातम्।

यदा एषा घटना अभवत् तदा कारखानस्य अन्तः नव जनाः आसन् इति अधिकारिणः अवदन्। तत्क्षणमेव तेषां समीपस्थं चिकित्सालयं प्रेषितम्। आहतानाम् मध्ये द्वौ चिकित्सालये मृतौ इति घोषितौ इति अधिकारिणः अवदन्।