दोहा, भारतस्य प्रथमपरिचयस्य गोलकीपरः गुरप्रीतसिंहसंधुः रविवासरे अत्र कतारविरुद्धे २०२६ फीफाविश्वकप-क्वालिफाइंग-क्रीडायाः कृते दलस्य कप्तानत्वेन नामाङ्कितः।

मंगलवासरे जसिम बिन् हमद-क्रीडाङ्गणे पुनरागमन-क्रीडायां भारतं मेजबान-कतार-विरुद्धं भविष्यति ।

भारतस्य वरिष्ठपुरुषदलं शनिवासरे रात्रौ दोहानगरे अस्य मेलस्य कृते अवतरत् यस्मिन् विजयेन विश्वकप-क्वालिफायर-क्रीडायाः तृतीय-परिक्रमे प्रथम-प्रवेशस्य मार्गः प्रशस्तः भवितुम् अर्हति |.

मुख्यप्रशिक्षकः इगोर् स्टिमाक् इत्यनेन अस्य मेलस्य कृते २३ सदस्यीयदलस्य नामकरणं कृतम् आसीत् ।

गुरुवासरे कुवैतविरुद्धं देशस्य कृते अन्तिमक्रीडायाः अनन्तरं निवृत्तस्य सुनीलक्षेत्री इत्यस्य अतिरिक्तं रक्षकाः अमेय रानवाडे, लालचुङ्गनुङ्गा, सुभाषीशबोसः च कतारदेशं न गतवन्तः।

तस्य अनुरोधेन बोसः व्यक्तिगतकारणात् मुक्तः अभवत् ।

रानावाडे-लालचुङ्गनुङ्गा-योः विषये स्टीमाक् अवदत् यत्, "अहं प्रसन्नः अभवम् यत् तौ द्वौ अपि अस्माभिः सह अस्ति। वयं भविष्याय तेषां क्रीडायाः विविधपक्षेषु कार्यं कृतवन्तः। अस्माभिः तान् विमोचयितुं पूर्वं सुन्दरं वार्तालापं कृतम्, ते च जानन्ति यत् ते स्वक्रीडायाः के के भागाः सन्ति।" आगामिऋतुः कृते वर्धयितुं आवश्यकता अस्ति।

"अहम् आशासे यत् तौ द्वौ अपि अग्रे स्थितस्य समयस्य उपयोगं कृत्वा सुधारं कर्तुं, पुनः बलिष्ठतया आगमिष्यतः।"

यावत् कप्तानस्य बाहुपट्टिकायाः ​​विषयः अस्ति तावत् स्टीमैक् इत्यनेन उल्लेखितम् यत् गुरप्रीतस्य हस्ते तत् समर्पयितुं नो-ब्रेनर् इति ।

७१ कैप्स् कृत्वा ३२ वर्षीयः क्षेत्री इत्यस्य निवृत्तेः अनन्तरं राष्ट्रियदले सर्वाधिकं अनुभवी दीर्घकालं यावत् कार्यं कृतवान् च खिलाडी अस्ति ।

"गुर्प्रीतः विगतपञ्चवर्षेभ्यः सुनील-सन्देशयोः (झिंगन्)योः पार्श्वे अस्माकं कप्तानेषु अन्यतमः आसीत्, अतः स्वाभाविकतया सः एव अस्मिन् क्षणे उत्तरदायित्वं स्वीकुर्वन् अस्ति" इति स्टीमाक् अवदत्

भारतस्य अग्रिमः प्रतिद्वन्द्वी कतारः, यः पूर्वमेव समूह-शीर्षकत्वेन तृतीय-परिक्रमाय योग्यतां प्राप्तवान्, सः बहुधा युवानां दलस्य नामाङ्कनं कृतवान्, यत्र तेषां २९ खिलाडयः २४ वर्षाणाम् अधः २१ क्रीडकाः सन्ति

संधूः पूर्वं यदा कदा दलस्य नेतृत्वं कृतवान्, विशेषतः यदा क्षेत्री चोटस्य कारणेन वा व्यक्तिगतकारणात् वा अनुपस्थिता आसीत् ।

द्विवारं एशियाविजेता कतारः गुरुवासरे सऊदी अरबदेशस्य होफुफ्-नगरे अफगानिस्तान-देशेन गोलरहितः अभवत्, यस्मिन् मैचे तेषां वर्चस्वं आसीत् किन्तु दृढनिश्चयं अफगानिस्तान-रक्षां भङ्गयितुं असफलः अभवत्।

अफगानिस्तान-कतार-क्रीडां वयं दृष्टवन्तः, आगामिदिनद्वये आक्रामक-संक्रमणस्य कार्यं करिष्यामः, अस्माभिः सृजति-संभावनाभ्यः गोल-करणं आरभ्यत इति आशा अस्ति इति स्टीमैक् अवदत्

भारतं रविवासरे सायं दोहानगरे प्रथमाभ्यासं कुर्वन् अस्ति, ततः सोमवासरे आधिकारिकप्रशिक्षणसत्रात् पूर्वं मैचस्थले।

ब्लू टाइगर्स्-क्लबस्य कृते विजयः अनिवार्यः अस्ति । यदि ते कतारविरुद्धं पराजिताः भवन्ति तर्हि ते क्वालिफायर-क्रीडायाः बहिः भविष्यन्ति।

ततः सऊदी अरबदेशे २०२७ तमे वर्षे भवितुं शक्नुवन्तः एएफसी एशियाकप-क्वालिफायर-क्रीडायाः तृतीय-परिक्रमे ते युद्धं करिष्यन्ति ।

परन्तु यदि भारतं कतारं पराजयति तर्हि अफगानिस्तानविरुद्धं श्रेष्ठगोलभेदस्य कारणात् विश्वकप-क्वालिफायर-तृतीय-परिक्रमाय, एशिया-कप-क्रीडायां च प्रत्यक्षस्थानं प्राप्तुं पोल्-पोजिशन-स्थाने भविष्यति |.

यदि भारतं कतारविरुद्धं सममूल्यं भवति तर्हि भारतस्य मेलस्य द्वौ घण्टानन्तरं कुवैतनगरे आरभ्यमाणः कुवैत-अफगानिस्तानयोः मेलः अपि सममूल्येन समाप्तः भवति चेत् एव ते तृतीयपक्षस्य योग्यतां प्राप्नुयुः।

तस्मिन् परिदृश्ये भारतं षट् अंकैः समूहे द्वितीयस्थानं प्राप्स्यति, अफगानिस्तानस्य समानं, परन्तु लक्ष्यान्तरं उत्तमम्।