दलस्य नगरीयग्रामीण-इकायानां जिलाध्यक्षैः सह नामाङ्कन-दाखिलीकरणस्य समये उपस्थितानां मध्ये प्रसिद्धस्य पंजाबी-गायकस्य सिद्धू मूसेवाला-महोदयस्य पिता बालकौरसिंह-सिद्धुः अपि अन्तर्भवति स्म

पंजाबी-कविं, लेखकं, पद्मश्री-प्राप्तकं च सुरजीत-पतरं श्रद्धांजलिरूपेण, wh अत्र द्वौ दिवसौ पूर्वं ७९ वर्षे मृतः, वारिङ्गः स्वस्य रोडशो रद्दं कर्तुं चितवान्।

नामाङ्कनं दाखिल्य मीडियासमीपं वदन् सः पञ्जाबदेशे गुण्डानां उन्मूलनं कर्तुं प्रतिज्ञां कृतवान्।

“सिद्धू मूसेवाला इत्यस्य क्रूरवधः केवलं दुःखदः एव नास्ति इदं पञ्जाबं गुण्डानां प्रकोपात् अपराधात् मुक्तुं तत्कालीनस्य आवश्यकतायाः तारकस्मरणम् अस्ति। संसदे निर्वाचितः सन् अहं मूसवाला-प्रकरणं न्यायस्य दीपिकारूपेण उत्थापयितुं प्रतिज्ञां करोमि ।

“काङ्ग्रेसस्य बैनरेण वयं अदम्यतया गुण्डानां उन्मूलनं करिष्यामः, प्रत्येकं नागरिकः भयं विना जीवितुं शक्नोति इति सुनिश्चितं करिष्यामः” इति वारिंग् अवदत्।

घटकैः सह संलग्नः सः विविधग्रामान् भ्रमितवान् ।

वारिंग् इत्यनेन शाही इमाम पञ्जाब, मौलाना उस्मान लुधियनवी इत्यनेन सह अपि एकां समागमः कृतः यत्र तेषां विविधसमुदायेषु एकतायाः, सामञ्जस्यस्य, अवगमनस्य च पोषणस्य महत्त्वस्य विषये चर्चा अभवत्।