वसन्तस्य आरम्भस्य चिह्नं कृत्वा गुडी पदवा - मराठी नववर्ष इति अपि प्रसिद्धः स्वेन सह अच्युत उत्सवस्य आनन्दं आनयति ।

'दबङ्गी मुल्गी आयी रे आयी' इत्यस्मिन् बेला इत्यस्य भूमिकां निबन्धयन् यशश्री उक्तवान् "वयं पूजां कृत्वा दिवसस्य आरम्भं कृत्वा गुडी पदवाम् आचरामः, ततः गुडं उत्थाप्य स्वादिष्टं श्रीखण्डपुरीम् आचरामः। सः एव मम पदवा संस्कारः। मम एकः।" fondes memories of गुडी पदवा सर्वदा एव आसीत् यत् कस्य गुडी सर्वाधिकं लम्बा आसीत्।"

"मम सम्पूर्णं परिवारं मिलित्वा अस्माकं गृहस्य प्रवेशद्वारं विट रङ्गोली तथा च पुष्प/आम्रपत्राणां तोरान् अलङ्करोति। पूजायाः अनन्तरं गुडी इत्येतत् गृहस्य बहिः उत्थापितं भवति। एषः कतिपयेषु अवसरेषु अन्यतमः अस्ति यदा वयं सर्वे प्रत्येकस्य आनन्दं प्राप्तुं एकत्र आगच्छामः प्रत्येकं क्षणं परिवाररूपेण" इति सा अपि अवदत् ।

सैली अवदत्- "महाराष्ट्रवासिनां कृते गुडीपदवा नूतनारम्भस्य दिवसः अस्ति। यदा विश्वे जनवरीमासे प्रथमे दिने नववर्षम् आचरति, वयम् अस्मिन् दिने तत् आचरामः। W परम्परागतरूपेण गुडीं उत्थापयामः, यत् वेणुस्तम्भे अथवा रङ्गिणः यष्ट्या अलङ्कृतं भवति साडीं पुष्पं नीमपत्रं च तस्मिन् बद्धम्।"

सा अपि अवदत् यत्, "अयं दिवसः सांस्कृतिकक्रियाकलापैः, सामाजिकसमागमैः, पारम्परिकभोजनैः च चिह्नितः अस्ति ।

'Madness Machayenge-India Ko Hasayenge' इति शोतः हेमाङ्गी, साझां कृतवान् यत् "महाराष्ट्रीयः, गर्वितः च थानेकरः च इति कारणतः गुडी पदवा अस्माकं सर्वेषां कृते सर्वाधिकं प्रतीक्षितेषु उत्सवेषु अन्यतमः अस्ति। वयं विशेषभोजनेषु, रङ्गोली-सज्जासु, सामाजिकसमागमेषु च लिप्ताः भवेम। मम सम्पूर्णपरिवारेण सह अहम् अयं दिवसः बहुभिः प्रेम्णा सकारात्मकतायाः च सह आचरामि।वयं शुभदिनस्य प्रत्येकं क्षणं आनन्दयामः, यतः एतत् एतावन्तः बाल्यकालस्य स्मृतयः पुनः आनयति यत् वयं उत्साहेन युवानां पीढीं प्रति गर्वेण कथयामः।

'मैडनेस् मचायङ्गे' इत्यस्मात् कुशलः अवदत्- "चैत्रमासस्य प्रथमदिने गुडपदवा नूतनवर्षस्य आरम्भः भवति; वयं प्रातः उत्थाय ईश्वरं प्रार्थयामः, पारम्परिकं गृहे पक्वं महाराष्ट्रीव्यञ्जनं निर्मामः, मिलित्वा भोजनस्य आनन्दं च लभन्ते family. अयं दिवसः बहु प्रेम सकारात्मकतां च आनयति यतः अस्माकं (महाराष्ट्रियन) कृते नूतनवर्षस्य आरम्भः भवति, वर्षेषु च विशेषदिनम् आयोजयितुं मम प्रियस्मृतयः सन्ति।

सोनी इत्यत्र एषः शो प्रसारितः भवति ।