भुज (गुजरात) [भारत], गुजरातस्य भुजस्य जखौतटस्य समीपे स्थितस्य एकान्तद्वीपात् सीमासुरक्षाबलेन शङ्कितानां मादकद्रव्याणां १० पैकेट् बरामदः।

बीएसएफ-संस्थायाः विज्ञप्तौ उक्तं यत्, "अन्वेषण-कार्यक्रमे बीएसएफ-संस्थायाः भूज-नगरस्य जखौ-तटस्य समीपे स्थितस्य एकान्तद्वीपात् शङ्कितानां मादकद्रव्याणां १० पैकेट् बरामदः अभवत्

जखौ-तटस्य समीपे विगत-अष्ट-दिनेषु बीएसएफ-संस्थायाः कृते कुलम् १३९ शङ्कितानां मादकद्रव्याणां पुटं प्राप्तम् इति उक्तम्।

बीएसएफ-संस्थायाः अपि उक्तं यत्, "कोस्ट्-क्रीक-क्षेत्रात् बहिः स्थितानां एकान्तद्वीपानां बीएसएफ-सङ्घटनेन गहनतया अन्वेषणं क्रियते" इति ।

अद्य पूर्वं सीमासुरक्षाबलेन पञ्जाबस्य फिरोजपुरमण्डले चीननिर्मितं ड्रोन् पिस्तौलसहितं बरामदं कृतम्।

यः ड्रोन् बरामदः अभवत् सः चीनदेशे निर्मितः DJI Mavic- 3 Classic इति चिह्नितः अस्ति ।

"२०२४ तमस्य वर्षस्य जूनमासस्य २२ दिनाङ्के बीएसएफ-गुप्तचर-पक्षेण फिरोजपुर-मण्डलस्य सीमाक्षेत्रे शङ्कितेन पैकेटेन सह ड्रोन्-इत्यस्य उपस्थितेः विषये सूचनाः साझाः कृता । शीघ्रं प्रतिक्रियारूपेण बीएसएफ-सैनिकाः तत्स्थले त्वरितम् आगत्य विस्तृतं अन्वेषण-कार्यक्रमं कृतवन्तः, " इति आधिकारिकं प्रेसविज्ञप्तिपत्रे उक्तम्।

पीतवर्णीयचिपकनेन वेष्टितं पुटं तस्मिन् लघुप्लास्टिकमशालयुक्तं धातुवलयम् अपि संलग्नं दृश्यते स्म पुटस्य निरीक्षणेन अन्तः एकः पिस्तौलः (बैरल् विना) रिक्तः पिस्तौलपत्रिका च प्राप्ता ।

इदानीं बीएसएफ-पञ्जाब-पुलिसयोः संयुक्तकार्यक्रमेण शनिवासरे हेरोइन्-सहितं पाकिस्तानी-ड्रोन्-इत्यस्य बरामदः अभवत् ।

स्वस्य आधिकारिकं एक्स-हन्डलं गृहीत्वा बीएसएफ-पञ्जाब-संस्थायाः कथनमस्ति यत्, "२०२४ तमस्य वर्षस्य जून-मासस्य २२ दिनाङ्के फाजिल्का-मण्डलस्य सीमाक्षेत्रे मादकद्रव्यैः सह ड्रोन्-इत्यस्य उपस्थितेः विषये बीएसएफ-गुप्तचर-पक्षस्य सूचनायाः आधारेण पञ्जाब-पुलिस-सहकारेण बीएसएफ-सैनिकाः वहन्ति स्म शङ्कितक्षेत्रे अन्वेषणकार्यक्रमं बहिः कृतवान्।"