अहमदाबाद, गुजरातसर्वकारेण मंगलवासरे गुजरातराज्यपरिवर्तनसंस्था अथवा 'GRIT' इति चिन्तनसमूहस्य गठनस्य घोषणा कृता यत् नीटीआयोगस्य आदर्शं कृत्वा २०४७ तमवर्षपर्यन्तं 'विक्षितस्य' अथवा विकसितराज्यस्य दृष्टिः साकारं कर्तुं साहाय्यं करोति।

GRIT इत्यनेन 'Viksit Gujarat @ 2047' इत्यस्य कृते दृष्टिदस्तावेजं रोडमैपं च निर्मितम् इति अत्र आधिकारिकविज्ञप्तिपत्रे उक्तम्।

मुख्यमन्त्री ग्रिट् इत्यस्य शासकीयसंस्थायाः नेतृत्वं करिष्यति यत्र वित्तमन्त्री उपाध्यक्षः भविष्यति, कृषि-स्वास्थ्य-शिक्षा-उद्योगमन्त्रिणः सदस्यत्वेन कार्यं करिष्यन्ति इति तत्र उक्तम्।

"नीतिआयोगस्य आदर्शम् अनुसृत्य मुख्यमन्त्री भूपेन्द्रपटेलस्य अध्यक्षतायां 'ग्रिट्' इति संस्था स्थापिता" इति विज्ञप्तौ उक्तम्।

अन्येषु विषयेषु पञ्चखरब-डॉलर्-रूप्यकाणां अर्थव्यवस्था भवितुं लक्ष्यं प्राप्तुं स्वस्य कार्यदलसमित्याः अनुशंसानाम् कार्यान्वयनस्य समीक्षां करिष्यति इति तया उक्तम्।

GRIT इत्यस्य मुख्यकार्यकारीसमित्याः नेतृत्वे दशसदस्याः कार्यकारीसमितिः तस्य दैनन्दिनकार्यं सम्पादयिष्यति ।

अस्य शासकीयसंस्थायां मुख्यमन्त्री मुख्यसल्लाहकारः, मुख्यसचिवः, वित्तनियोजनविभागयोः अतिरिक्तमुख्यसचिवः वा मुख्यसचिवः च समाविष्टाः भविष्यन्ति

कृषि, वित्त-आर्थिक-कार्याणि, औद्योगिक-अन्तर्निर्मित-संरचना, स्वास्थ्य-पोषणं, कौशल-विकासः, रोजगारः, शिक्षा च इत्यादिषु क्षेत्रेषु विशेषज्ञाः राज्यसर्वकारेण चिन्तन-समूहे नामाङ्किताः भविष्यन्ति इति विज्ञप्तौ उक्तम्।

सेवानिवृत्तः अथवा सेवारतः अतिरिक्तः मुख्यसचिवस्तरीयः अधिकारी (सरकारेण नियुक्तः) GRIT इत्यस्य शासकीयसंस्थायाः मुख्यकार्यकारीपदाधिकारी सदस्यसचिवः च इति कार्यं करिष्यति।

उद्योगः, कृषिः, निवेशः, निर्यातः इत्यादिषु क्षेत्रेषु सन्तुलित-आर्थिक-वृद्ध्यर्थं रणनीतयः अपि अनुशंसयिष्यति ।

GRIT राज्ययोजनानां कार्यक्रमानां च समीक्षां करिष्यति, आकलनं करिष्यति, पर्यवेक्षणं च करिष्यति, सुधारार्थं क्षेत्राणां पहिचानं करिष्यति, "विक्षित गुजरात @2047" इति मार्गचित्रस्य दीर्घकालीनदृष्ट्या सह सङ्गतानि अनुशंसाः च प्रदास्यति इति सर्वकारेण उक्तम्।

इदमपि "राज्यदृष्टिदस्तावेजे उल्लिखितानां प्राथमिकतानां अनुरूपं सुसंगतं नीतिनिर्माणं निर्णयनिर्माणं च सुनिश्चित्य सुशासनं प्रवर्धयिष्यति तथा च दीर्घकालीनस्य, व्यापकविकासाय प्रमुखकेन्द्रीकरणक्षेत्राणां अनुशंसा करिष्यति" इति तया उक्तम्।

GRIT राज्यसर्वकारविभागानाम्, भारतसर्वकारस्य, निटीआयोगस्य, नागरिकसमाजस्य, अन्येषां च हितधारकाणां मध्ये समन्वयं वर्धयित्वा नूतनानां विकासपरिकल्पनानां सुझावमपि करिष्यति, बहुआयामीविकासाय रणनीतयः प्रस्तावयिष्यति, तथा च राष्ट्रिय-अन्तर्राष्ट्रीय-सन्दर्भेभ्यः सफलनीतीनां उत्तम-प्रथानां च समीक्षां करिष्यति।

एतत् क्षेत्रान्तरसाझेदारी, ज्ञानसाझेदारी, क्षमतानिर्माणकार्यक्रमेषु च प्रमुखसङ्गठनैः सह सहकार्यं करिष्यति, तथा च कृत्रिमबुद्धिः, मशीनशिक्षणं, वस्तुनां अन्तर्जालं, रोबोटिक्स, जीआईएस, ड्रोन् प्रौद्योगिकी इत्यादीनां अत्याधुनिकप्रौद्योगिकीनां एकीकरणं प्रोत्साहयिष्यति , तथा ब्लॉकचेन्।

GRIT राज्यसर्वकाराय सम्पत्तिमुद्रीकरणं, अन्तर्राष्ट्रीयवित्तीयसंस्थाः, CSR न्यासकोषः, अन्यस्रोताः च माध्यमेन विकासाय वित्तीयसंसाधनं संयोजयितुं तन्त्राणां विषये अपि सल्लाहं दास्यति।

शासकीयसंस्था वर्षे न्यूनातिन्यूनम् एकवारं आवश्यकतानुसारं च अध्यक्षस्य विवेकेन समागमं करिष्यति।

कार्यकारिणी समितिः त्रैमासिकसमागमं करिष्यति। सामान्यप्रशासनविभाग-नियोजनविभागः GRIT इत्यस्य रचनायाः व्याप्तेः च रूपरेखां कृत्वा औपचारिकं संकल्पं निर्गमिष्यति इति विज्ञप्तौ उक्तम्।