आयुष्मानभारतप्रधानमन्त्री जन आरोग्ययोजना (AB-PMJAY), लोकप्रियतया आयुष्मानभारतयोजना इति नाम्ना प्रसिद्धा, भारतस्य सर्वाधिकव्यापकस्वास्थ्यबीमायोजनासु अन्यतमम् अस्ति आर्थिकदृष्ट्या दुर्बलपरिवारानाम् चिकित्सायाः उच्चव्ययस्य विरुद्धं आर्थिकरक्षणं प्रदातुं अस्य उपक्रमस्य उद्देश्यम् अस्ति । येषां योजनायाः अधिकतया आवश्यकता वर्तते तेषां लाभः भवतु इति सुनिश्चित्य सर्वकारेण आयुषमानकार्डस्य पात्रतामापदण्डं समये समये अद्यतनं कृतम् अस्ति। एतेषां परिवर्तनानां कारणात् कवरेजस्य व्याप्तिः विस्तृता अभवत् तथा च जनसंख्यायाः बृहत्तरखण्डस्य कृते स्वास्थ्यसेवा अधिका सुलभा अभवत् ।

अस्मिन् लेखे वयं आयुष्मानकार्डस्य पात्रतायां नवीनतमपरिवर्तनानां अन्वेषणं करिष्यामः तथा च एतेभ्यः अद्यतनेभ्यः लाभं प्राप्तुं कः तिष्ठति इति चर्चां कुर्मः।

आयुष्मानकार्डं किम् ?आयुष्मानकार्डः आयुष्मानभारतयोजनायाः अन्तर्गतं निर्गतं परिचयपत्रं भवति, येन पात्रव्यक्तिः एम्पैनेल्ड्-अस्पतालेषु निःशुल्क-स्वास्थ्यसेवा-सेवाः प्राप्तुं शक्नुवन्ति एतेन कार्डेन लाभार्थिनः 1000 रुप्यकाणि यावत् प्राप्तुं शक्नुवन्ति। प्रतिवर्षं प्रतिपरिवारं स्वास्थ्यबीमाकवरेजं ५ लक्षं भवति। कवरेजः माध्यमिक-तृतीय-स्वास्थ्यसेवा-सेवासु विस्तृतः अस्ति, येन बृहत्-चिकित्साव्ययस्य विरुद्धं रक्षणं सुनिश्चितं भवति ।

आयुष्मानकार्डः भारतस्य आर्थिकदृष्ट्या वंचितजनसङ्ख्यायाः सार्वभौमिकस्वास्थ्यसेवाप्रवेशं प्रदातुं सर्वकारस्य प्रयत्नस्य भागः अस्ति, यत्र देशस्य समग्रस्वास्थ्यपरिणामेषु सुधारं कर्तुं केन्द्रितम् अस्ति

आयुषमानकार्डस्य प्रारम्भे कः पात्रः आसीत् ?प्रारम्भे आयुषमानकार्डं २०११ तमस्य वर्षस्य सामाजिक-आर्थिक-जाति-जनगणनायाः (SECC) माध्यमेन चिह्नितानां लाभार्थीनां कृते प्रस्तावितं आसीत् ।पूर्वनिर्धारितमापदण्डानां आधारेण गृहेषु चयनं कृतम्, येषु सर्वाधिकं दुर्बलाः आसन्, यथा ग्रामीणपरिवारेषु यत्र वयस्कः पुरुषसदस्यः नास्ति, गृहाणि च विकलाङ्गसदस्यैः सह, अस्थायीनिवासस्थानेषु निवसन्तः वा हस्तश्रमिकरूपेण कार्यं कुर्वन्तः परिवाराः च।

नगरीयक्षेत्रेषु गृहसदस्यानां व्यवसायस्य आधारेण पात्रतायाः निर्धारणं कृतम्, यत्र योजना पथविक्रेतारः, घरेलुकर्मचारिणः, निर्माणश्रमिकाः, रिक्शाकर्षकाः इत्यादीनां न्यूनावस्थायाः श्रमिकाणां विषये केन्द्रीकृता आसीत् परन्तु कालान्तरे सर्वकारेण एतान् मापदण्डान् अद्यतनं कृत्वा अधिकाः समूहाः समाविष्टाः येषां स्वास्थ्यसेवायाः कृते आर्थिकसहायतायाः आवश्यकता भवति ।

आयुष्मानकार्डस्य पात्रतायां नवीनतमपरिवर्तनानिव्यापककवरेजस्य आवश्यकतां स्वीकृत्य सर्वकारेण आयुष्मानकार्डस्य पात्रतामापदण्डेषु अनेकाः परिवर्तनाः कृताः। एतेषां परिवर्तनानां उद्देश्यं योजनां अधिकं समावेशी करणीयम्, सर्वेषां दुर्बलसमूहानां कृते आवश्यकस्वास्थ्यसेवासेवानां उपलब्धिः सुनिश्चिता भवति। पात्रतामापदण्डेषु प्रमुखपरिवर्तनानि निम्नलिखितरूपेण सन्ति।

1. प्रवासी श्रमिकाणां समावेशः

योजनायाः अद्यतनकाले एकं महत्त्वपूर्णं अद्यतनं प्रवासीश्रमिकाणां समावेशः अस्ति । प्रवासिनः, येषां क्षणिकजीवनशैल्याः कारणेन प्रायः स्थिरस्वास्थ्यसेवायाः उपलब्धिः नास्ति, तेषां पूर्वं योजनायाः अवलोकनं कृतम् आसीत् । अधुना प्रवासीश्रमिकाणां कृते वर्तमाननिवासस्थाने आयुष्मानकार्डस्य आवेदनं कर्तुं सर्वकारेण सम्भवं कृतम्, येन ते स्वगृहराज्यात् दूरं अपि चिकित्साकवरेजं प्राप्नुवन्ति इति सुनिश्चितं करोति। एतत् विशेषतया महत्त्वपूर्णं यतः बहवः प्रवासीश्रमिकाः न्यूनावस्थायाः समूहेषु सन्ति तथा च स्वास्थ्यसेवाव्ययस्य कारणेन आर्थिकदुःखस्य अधिकं जोखिमं प्राप्नुवन्ति2. नगरीयलाभार्थीनां विस्तारः

नवीनतमपरिवर्तनेषु नगरीयलाभार्थीनां कृते अपि कवरेजस्य विस्तारः अभवत् । अद्यतनमापदण्डेषु अधुना घरेलुसहायता, दैनिकवेतनप्राप्ताः, स्वच्छताकर्मचारिणः, पथविक्रेतारः च इत्यादिषु अनौपचारिकक्षेत्रेषु कार्यं कुर्वन्तः व्यक्तिः समाविष्टाः सन्ति एतेषु श्रमिकेषु प्रायः नियोक्तृभिः प्रदत्तस्य स्वास्थ्यबीमायाः अभावः भवति, ते च आकस्मिकचिकित्साव्ययस्य आर्थिकरूपेण दुर्बलाः भवन्ति । एतेषु समूहेषु आयुष्मानकार्डस्य पात्रतां विस्तारयित्वा सर्वकारेण सुनिश्चितं कृतम् यत् नगरीयक्षेत्रेषु अधिकाः जनाः निःशुल्कस्वास्थ्यसेवासेवाः प्राप्तुं शक्नुवन्ति।

3. दुर्बलग्रामीणसमुदायस्य समावेशःग्रामीणक्षेत्रेषु पूर्वं योजनायाः बहिष्कृताः अनेके दुर्बलसमुदायाः अधुना आयुष्मानकार्डस्य योग्याः सन्ति । एतेषु भूमिहीनाः मजदूराः, ग्रामीणशिल्पिनः, अन्ये न्यूनावस्थायाः समूहाः च सन्ति । अद्यतनमापदण्डाः समाजस्य अत्यन्तं हाशियाकृतवर्गाः आच्छादिताः इति सुनिश्चित्य सर्वकारस्य लक्ष्यं प्रतिबिम्बयन्ति, तेषां रोजगारस्य आर्थिकस्थितेः वा परवाहं न कृत्वा।

4. महिलानां बालकानां च कृते विशेषः प्रावधानः

आयुष्मानकार्डपात्रतामापदण्डेषु नवीनतमपरिवर्तनानि दुर्बलमहिलानां बालकानां च विषये अपि केन्द्रीभूतानि सन्ति। यथा, विधवाभिः अथवा एकलस्त्रीभिः, अनाथबालैः, परित्यक्तैः वा विकलाङ्गैः वा नेतृत्वे गृहेषु अधुना योजनायाः अन्तर्गतं प्राथमिकता दीयते एतत् विशेषतया महत्त्वपूर्णं यतः महिलाः बालकाः च प्रायः स्वास्थ्यसेवाव्ययेन असमानुपातिकरूपेण प्रभाविताः भवन्ति, विशेषतः ग्राम्यक्षेत्रेषु यत्र चिकित्सासेवासु प्रवेशः सीमितः भवति5. वृद्धाः विकलाङ्गाः च व्यक्तिः

अन्यः महत्त्वपूर्णः परिवर्तनः अस्ति वृद्धानां विकलाङ्गानाम् च समावेशः । येषां दीर्घकालीनरोगाः अथवा विकलाङ्गाः सन्ति तेषां प्रायः अधिकचिकित्साव्ययस्य सामना भवति, आयुष्मानभारतयोजनया एतेषां व्यक्तिनां कृते पर्याप्तं स्वास्थ्यसेवाकवरेजं प्रदातुं आवश्यकतां स्वीकृतवती अस्ति अधिकवृद्धानां विकलाङ्गानाञ्च लाभार्थीनां समावेशार्थं पात्रतामापदण्डं अद्यतनं कृत्वा योजनायाः उद्देश्यं तेषां आर्थिकभारं न्यूनीकर्तुं तेषां चिकित्सासेवायाः उपलब्धतां च सुधारयितुम् अस्ति।

नवीनतमपरिवर्तनानां लाभाय कः तिष्ठति ?आयुष्मानकार्डस्य विस्तारिताः पात्रतामापदण्डाः समाजस्य व्यापकवर्गस्य कृते योजनां उद्घाटयन्ति। अत्र एतेषां परिवर्तनानां लाभाय ये समूहाः तिष्ठन्ति तेषां समीपतः अवलोकनं भवति ।

1. प्रवासी श्रमिका

प्रवासी श्रमिकाः प्रायः अनिश्चितस्थितौ भवन्ति, रोजगारस्य अन्वेषणार्थं एकस्मात् स्थानात् अन्यस्मिन् स्थाने गच्छन्ति । योजनायां प्रवासीश्रमिकाणां समावेशः सुनिश्चितं करोति यत् ते स्थानाधारितप्रतिबन्धानां चिन्ता विना देशस्य कस्मिन् अपि भागे स्वास्थ्यसेवासेवाः प्राप्तुं शक्नुवन्ति। एषः परिवर्तनः तेषां मनसि शान्तिं प्रदास्यति, यतः तेषां रोजगारस्य वा निवासस्य वा स्थितिः यथापि भवतु, तेषां निःशुल्कस्वास्थ्यसेवासेवासु प्रवेशः भवति इति ज्ञात्वा।2. नगरीय अनौपचारिक कार्यकर्ता

नगरीय अनौपचारिककार्यकर्तृणां, यथा घरेलुकार्यकर्तारः, दैनिकवेतनप्राप्ताः, पथिविक्रेतारः च, पात्रतायाः विस्तारः नगरीयजनसङ्ख्यायाः बृहत्तरः भागः आच्छादितः इति सुनिश्चितं करोति एतेषां श्रमिकाणां प्रायः नियोक्तृप्रायोजितं स्वास्थ्यबीमा नास्ति, ते च चिकित्सायाः शुल्कं दातुं संघर्षं कुर्वन्ति । आयुष्मानकार्डेन ते महतीं व्ययं विना गुणवत्तापूर्णं स्वास्थ्यसेवां प्राप्तुं शक्नुवन्ति।

3. ग्रामीण दुर्बल समूहअद्यतनपात्रतामापदण्डेषु ग्रामीणशिल्पिनां, भूमिहीनमजदूराणां, अन्येषां न्यूनावस्थायाः समूहानां च समावेशः सुनिश्चितं करोति यत् अधिकाः अपि ग्रामीणपरिवाराः योजनायाः लाभं प्राप्नुवन्ति। एतेषु बहवः व्यक्तिः स्वास्थ्यसेवासुविधासु सीमितप्रवेशयुक्तेषु दूरस्थेषु क्षेत्रेषु निवसन्ति, आयुष्मानकार्डेन ते आर्थिकतनावं विना समये एव चिकित्सां प्राप्तुं समर्थाः भविष्यन्ति।

4. स्त्रियः बालकाः च

विधवाः अथवा एकलमातृः इत्यादीनां महिलानां नेतृत्वे गृहेषु प्रायः स्वास्थ्यसेवायाः विषये आर्थिकचुनौत्यं भवति । अद्यतनपात्रतामापदण्डाः एतेषां परिवाराणां प्राथमिकताम् अददात्, येन महिलानां बालकानां च आवश्यकतायां चिकित्सापरिचर्यायाः उपलब्धिः सुनिश्चिता भवति । एषः परिवर्तनः विशेषतः ग्राम्यक्षेत्रेषु महिलानां बालकानां च स्वास्थ्यसेवावैषम्यानां निवारणे सहायकः भवति ।5. वृद्धाः विकलाङ्गाः च व्यक्तिः

वृद्धानां विकलाङ्गानाञ्च प्रायः दीर्घकालीनरोगाणां विकलाङ्गतायाः वा कारणेन अधिकचिकित्सायाः आवश्यकता भवति । योजनायाः नवीनतमाः अद्यतनाः एतेषां व्यक्तिनां कृते स्वास्थ्यसेवायाः अधिकाधिकं प्रवेशं प्रदास्यन्ति, येन सुनिश्चितं भवति यत् तेषां चिकित्साआवश्यकताभिः आर्थिकरूपेण भारः न भवति। आयुष्मानकार्डेन तेषां आस्पतेः व्ययस्य पूर्तिः भविष्यति, येन तेषां व्ययस्य चिन्ता विना आवश्यकं परिचर्या प्राप्तुं शक्यते।

निगमनआयुष्मानकार्डस्य पात्रतायां अद्यतनपरिवर्तनं भारतस्य जनसंख्यायाः बृहत्तरं विविधं च खण्डं यावत् स्वास्थ्यसेवाप्रवेशस्य विस्तारार्थं सर्वकारस्य प्रतिबद्धतां प्रतिबिम्बयति। प्रवासीश्रमिकान्, नगरीय-अनौपचारिकक्षेत्रस्य कर्मचारिणः, ग्रामीण-दुर्बल-समूहान् च समाविष्ट्य, महिलानां, बालकानां, वृद्धानां च विषये ध्यानं दत्त्वा योजना सुनिश्चितं करोति यत् येषां अत्यन्तं आवश्यकता वर्तते तेषां आर्थिक-संरक्षणं तेषां योग्यं भवति |. भारतस्य किफायती स्वास्थ्यसेवायाः अन्वेषणे आयुष्मानकार्डं महत्त्वपूर्णं साधनं वर्तते, यत्र 1000 रुप्यकाणि यावत् प्रस्तावः भवति। परिवाराणां कृते ५ लक्षं कवरेजं कृत्वा देशे सर्वत्र प्रचलितानां स्वास्थ्यविषमतां सम्बोधयितुं च।

.