समुद्रे डुबन्तः सप्त जनाः प्राप्ताः, येषु त्रयः स्थानीयपुलिसः तट रक्षकः च उद्धारिताः इति अधिकारिणः अवदन्।

सूचनानुसारं राजस्थानस्य भिलवाड़ानिवासी ४० वर्षीयः गोपालराजपूतः नवसारीमण्डले एकं दुकानं चालयति स्म । तस्य ज्येष्ठः पुत्रः युवराजः २० वर्षीयः गृहं भिलवारे हि पितामह्याः मातुलस्य च सह निवसति स्म, तस्य कनिष्ठः पुत्रः देशराजः १८ वर्षीयः तस्य समीपे एव निवसति स्म ।

युवराजः अद्यैव स्वस्य १२ कक्षायाः परीक्षायाः कृते उपस्थितः आसीत् ततः गुजरातनगरे आगतः, अन्यैः परिवारजनैः सह सह चचेरा भाई दुर्गा, १७, टी स्वपित्रा सह अवकाशदिनानि व्यतीतवान्।

रविवासरे राजपूतः पत्न्या सुशीला (३५) सह पुत्रः भगिनी च नवसारीनगरस्य दण्डी-समुद्रतटे पिकनिकं कर्तुं गतवन्तौ । तस्य पत्नी, पुत्राः, भगिनी च अन्यैः त्रयैः सह अपराह्णे उच्चज्वारेन अपहृताः आसन् । यदा कोस्ट् गुआर् त्रयः जनान् उद्धारयति स्म तदा तस्य पत्नी, पुत्रद्वयं, भगिनी च डुबन्ति स्म ।

असिन्द् (भिलवारा)नगरस्य ताराचन्द मेवाडा इत्ययं कथयति यत्, "रविवासरे सायं ६ वादने नवसारीपुलिसतः अस्माकं सूचना प्राप्ता आसीत् यत् समुद्रे गत्वा चत्वारः जनाः लापता अभवन्। ते लछुडा-दुधिया-नगरयोः निवासिनः सन्ति। तेषां शवः तावत्पर्यन्तं न प्राप्ताः रविवासरस्य रात्रौ सोमवासरे प्रातःकाले एव उद्धारकार्यक्रमः आरब्धः, चतुर्णां शवः अपराह्णपर्यन्तं प्राप्ताः।"