अहमदाबाद-नगरस्य गुजरात-भाजपा-अध्यक्षः चन्द्रकान्त-रघुनाथपाटिल्, यः २०२२ तमे वर्षे राज्यविधानसभा-निर्वाचने दलस्य अभिलेखविजयाय प्रेषितवान्, लोकसभा-निर्वाचने तारकीय-विजय-अन्तरेण च प्रशंसाम् अर्जितवान्, सः रविवासरे नरेन्द्रमोदी-सर्वकारे सम्मिलितः।

दक्षिणगुजरातस्य नवसारीतः सांसदरूपेण चतुर्थं कार्यकालं प्राप्तवान् पाटिल् २०१९ तमस्य वर्षस्य निर्वाचनं ६.८९ लक्षमतानां अभिलेखान्तरेण विजयं प्राप्तवान्, केवलं २०२४ तमे वर्षे ७.७३ लक्षमतैः विजयं प्राप्य तत् उत्तमं कृतवान् २०१४ तमे वर्षे निर्वाचने तस्य विजयस्य अन्तरं गुजरातदेशे अभिलेखः, देशे तृतीयः सर्वोच्चः च आसीत् ।

समीपस्थमहाराष्ट्रस्य जलगांवमण्डलस्य पिम्परी अकरौतग्रामे जन्म प्राप्य ६९ वर्षीयः राज्ये दलस्य प्रमुखः एकमात्रः अगुजरतीदेशीयः अस्ति। सः १९८४ तमे वर्षे बलस्य संघस्य आरम्भस्य प्रयासं कृत्वा कार्यं त्यक्तुं पूर्वं १४ वर्षाणि यावत् पुलिस-हवालदारः आसीत् । सः १९९१ तमे वर्षे गुजराती-दैनिकपत्रस्य 'नवगुजरात-टाइम्स्' इत्यस्य आरम्भं कृतवान्, ततः पूर्वं दलस्य दायित्वं दत्तवान्, यत् तारकीयराजनैतिकजीवनस्य सूचकं कृतवान् ।

१९८९ तमे वर्षे भाजपा-पक्षे सम्मिलितः, सूरत-नगरस्य कोषाध्यक्षः, ततः तत्रत्याः यूनिटस्य उपाध्यक्षः च कृतः । सः १९९५ तमे वर्षे नरेन्द्रमोदी इत्यनेन सह निकटसम्पर्कं प्राप्तवान् यदा उत्तरः भाजपायाः राज्यमहासचिवः आसीत् । पश्चात् पाटिल् १९९८ तमे वर्षे राज्यस्य पीएसयू गुजरातक्षारीयरसायनलिमिटेडस्य अध्यक्षत्वेन नियुक्तः ।

२००९ तमे वर्षात् नवसारीतः लोकसभासांसदः पाटिलः जीतुवाघनी इत्यस्य स्थाने जुलाई २०२० तमे वर्षे राज्यभाजपाप्रमुखः कृतः । सांसदरूपेण स्वस्य भूमिकायां पाटिल् आवास-नगरीय-कार्याणि, सर्वकारीय-आश्वासन-नगर-विकास-रक्षा-विज्ञान-प्रौद्योगिक्याः, पर्यावरण-वनानां च सह सम्बद्धानां विविध-स्थायि-समितीनां सदस्यत्वेन कार्यं कृतवान्

जनसहितस्य सहजसंपर्कस्य, तेषां आवश्यकतायाः घण्टेषु तेषां सम्पर्कस्य क्षमतायाः च कृते प्रसिद्धः पाटिल् तु विवादं कृतवान् यदा सः गृहनगरे सूरतनगरे कोविड-१९ महामारीयाः समये आवश्यकतावशात् रेमदेसेविर्-इञ्जेक्शनस्य निःशुल्कवितरणस्य घोषणां कृतवान्... कालः यदा महत्त्वपूर्णौषधस्य अभावः आसीत्।

२०२४ तमे वर्षे गुजरातनगरे लोकसभानिर्वाचने स्वच्छस्वीपस्य हैट्रिकं करिष्यामि इति भाजपा गर्वेण दावान् कृत्वा अपि राज्ये २६ सीटेषु २५ सीटेषु विजयं प्राप्य बाणस्कान्तं काङ्ग्रेसपक्षेण हारितवान्।