अहमदाबाद, गुजरातस्य कच्छ-पोरबन्दर-जिल्हेषु गतदिनेषु समुद्रतटे प्रक्षालितस्य ८७-पैकेट्-चरा-पैकेट्-इत्येतत् बरामदं कृतम् इति राज्ये एतादृशानां जब्धानां श्रृङ्खलायां नवीनतमः इति सोमवासरे पुलिसैः उक्तम्।

एतेषु गतत्रिषु दिनेषु कच्छमण्डले ४० कोटिरूप्यकाणां अधिकमूल्यानां ८१ चरा-पैकेट्-पैकेट्-पैकेट्-सङ्ग्रहः प्राप्तः -- तेषु केवलं सोमवासरे एव ४० इति ते अवदन्।

पृथक् पृथक् पोरबण्डरनगरस्य पुलिसैः सोमवासरे तटीयग्रामात् ओडादरात् अर्धदर्जनं भाङ्गस्य पैकेट् बरामदः।

कच्छ, देवभूमि द्वारका, पोरबन्दर इत्यादीनां तटीयजिल्हेषु विगतदिनेषु २०० तः अधिकाः मादकद्रव्याणां पैकेट् तटे प्रक्षालिताः दृश्यन्ते यतः पुलिसैः ड्रोन्-मानवगुप्तचर-प्रयोगैः तेषां अन्वेषणार्थं कार्याणि तीव्रताम् अयच्छत्।

कच्छमण्डलस्य मण्डवीतालुके समुद्रतटसमीपतः सोमवासरे पुलिसैः ४० पैकेट् चराः बरामदः।

एतेन सह विगतत्रिदिनेषु नलसरोवर, जखौ, मण्डवी इत्यादिक्षेत्रेभ्यः प्राप्तानां चरापैकेट्-सङ्ख्या ८१ यावत् वर्धिता अस्ति, तस्य व्ययः ४० कोटिरूप्यकाणां भवति इति कच्छ(पश्चिम)पुलिसअधीक्षकः महेन्द्रबगडिया अवदत् .

कतिपयदिनानि पूर्वं कच्-पुलिसः प्रतिबन्धितमादकद्रव्यमेथाम्फेटामाइन्-युक्तानि परित्यक्तपैकेट्-पत्राणि अपि बरामदं कृतवान् आसीत् ।

मादकद्रव्याणि युक्तानि पैकेटानि अनुकूलवायुस्थित्या तरङ्गैः सह तटे प्रक्षालितानि सन्ति, यतः सम्भवतः तस्करैः गभीरे समुद्रे गृहीतस्य भयात् क्षिप्ताः इति पुलिसैः उक्तम्।

नवीनतमजब्तानां अनन्तरं पुलिसेन अज्ञातव्यक्तिनां विरुद्धं मादकद्रव्यमनोरोगनिवारकपदार्थानाम् (एनडीपीएस) अधिनियमस्य प्रावधानानाम् अन्तर्गतं अपराधानां पञ्जीकरणं कृतम् अस्ति।

देवभूमिद्वारकापुलिसः रविवासरे अवदत् यत् दशदिनेषु मण्डले समुद्रतटे ६२ कोटिरूप्यकाणां मूल्यस्य १२४ किलोग्रामचराः ११५ पैकेट् यावत् प्रक्षालिताः दृश्यन्ते।