भरूचः, गुजरातस्य भरूचमण्डले अङ्कलेश्वरे ४० रिक्तस्थानानां कृते एकेन फर्मेण आयोजिते वाक्-इन्-साक्षात्कारे केचन ८०० जनाः उपस्थिताः इति गुरुवासरे एकेन अधिकारीणा उक्तम्।

आकांक्षिणः यत्र साक्षात्कारः भवति स्म तस्य होटेलस्य प्रवेशद्वारं प्रति गच्छन्त्याः रैम्पस्य उपरि अङ्गुष्ठं प्राप्तुं प्रयतन्ते स्म तदा धक्काय, धक्काय च इति विशालपङ्क्तिः सामाजिकमाध्यमेषु वायरल् अभवत् अन्ततः रम्पस्य रेलिंग् पतितः, येन अनेके आकांक्षिणः पतिताः, यद्यपि कोऽपि क्षतिग्रस्तः नासीत् ।

मंगलवासरे घटितायाः घटनायाः कारणात् विपक्षस्य काङ्ग्रेसस्य सत्ताधारी भाजपा च मध्ये मौखिकद्वन्द्वयुद्धं प्रारब्धम्।

यदा काङ्ग्रेसपक्षः अवदत् यत् "गुजरात-प्रतिरूपं" (विकासस्य यस्य विषये सत्ताधारी दलः वदति), तत्र भारतीयजनतापक्षः अवदत् यत् पूर्वः तस्य भिडियो-माध्यमेन राज्यस्य बदनामीं कर्तुं प्रयतते इति।

"अस्माकं सूचनानुसारं एकया कम्पनी पञ्चसु भिन्न-भिन्न-भूमिकासु प्रायः ४० रिक्तस्थानानां वाक्-इन्-साक्षात्कारस्य व्यवस्थां कृतवती । कम्पनी अङ्क्लेश्वर-नगरस्य एकस्मिन् होटेले केचन १५० अभ्यर्थीनां अपेक्षां कृत्वा हॉलं बुकं कृतवती । तथापि ८०० जनाः आगताः, कम्पनी-अधिकारिभ्यः द्वारं बन्दं कर्तव्यम् अभवत् साक्षात्कारभवनस्य जनसमूहं नियन्त्रयितुं, येन भिडियोमध्ये दर्शिता स्थितिः अभवत्" इति भरूचः पुलिसाधीक्षकः मयूरचवदा अवदत्।

अस्मिन् सङ्घर्षे कोऽपि घातितः नास्ति, अस्मिन् विषये पुलिसं प्रति कोऽपि शिकायतां न आगता इति चावदा अपि अवदत्।

X इत्यत्र एकस्मिन् पोस्ट् मध्ये विडियो टैग् कृत्वा विपक्षस्य काङ्ग्रेसेन उक्तं यत्, "नरेन्द्रमोदी इत्यस्य गुजरात-माडलम्। गुजरात-देशस्य भरूच-नगरे होटेल-कार्यार्थं बेरोजगारानाम् एकः विशालः समूहः समागतः। स्थितिः एतादृशी अभवत् यत् होटेलस्य रेलिंग् भग्नः अभवत्, ततः... गुजरातस्य आदर्शः उजागरः अभवत्।

प्रतिहत्य भाजपा एक्स् इत्यत्र पोस्ट् मध्ये उक्तवती यत्, "अङ्कलेश्वरस्य वायरल्-वीडियो-माध्यमेन गुजरात-राज्यस्य बदनामी-प्रयासाः क्रियन्ते । वॉक-इन्-साक्षात्कारस्य विज्ञापने स्पष्टतया उक्तं यत् तेषां कृते अनुभविनां अभ्यर्थीनां आवश्यकता वर्तते। एतस्य तात्पर्यं यत् साक्षात्कारे उपस्थिताः सन्ति।" अन्यत्र पूर्वमेव नियोजिताः सन्ति अतः एतेषां व्यक्तिनां निरवकाशत्वस्य धारणा निराधारा अस्ति।"

गुजरातविषये नकारात्मकतां प्रसारयितुं काङ्ग्रेसस्य रणनीतिः इति भाजपा अपि अवदत्।

विज्ञापनस्य अनुसारं कम्पनी झगडिया औद्योगिकक्षेत्रे स्वस्य नूतनसंयंत्रे पालीप्रभारी, संयंत्रसञ्चालकः, पर्यवेक्षक-सीडीएस, फिटर-यान्त्रिकः, कार्यकारी-ईटीपी च इति रिक्तस्थानानि पूरयितुं आसीत्।