अहमदाबाद, गुजरातस्य प्रायः ३०० सर्वकारीयनौकरीआकांक्षिणः ये परीक्षां स्वीकृतवन्तः परन्तु अद्यापि विद्यालयशिक्षकरूपेण न नियुक्ताः, तेषां नियुक्तेः आग्रहं कृत्वा विरोधप्रदर्शनं कृत्वा मंगलवासरे गान्धीनगरनगरे पुलिसैः निरुद्धाः।

पश्चात् ते निग्रहात् मुक्ताः इति पुलिसैः उक्तम्।

गुजरातकाङ्ग्रेसविधायकः दलस्य राज्यकार्याध्यक्षः च जिग्नेशमेवानी इत्यपि विरोधप्रदर्शने भागं गृहीतवान् इति कारणेन पुलिसैः निरुद्धः इति गान्धीनगरजिल्लापुलिसअधीक्षकः रवितेजावसमसेट्टी अवदत्।

"अनुज्ञां विना विरोधप्रदर्शनस्य आयोजनं कृत्वा मेवानीसहिताः प्रायः ३०० आन्दोलनकारिणः वयं निरुद्धवन्तः। तेषां कृते सामाजिकमाध्यमेषु आह्वानं कृत्वा राज्यसचिवालयसङ्कुलस्य प्रथमक्रमाङ्कद्वारे आन्दोलनकारिणः आमन्त्रिताः आसन्, यस्य अनुमतिः न भवितुम् अर्हति। वयं सर्वान् मुक्तवन्तः तेषां सायंकाले विलम्बेन" इति एस.पी.

महिलासहिताः एते आन्दोलनकारिणः राज्यसर्वकारेण आज्ञापितरूपेण शिक्षकयोग्यतापरीक्षां (TET) शिक्षकयोग्यतापरीक्षां (TAT) च क्लियरं कृतवन्तः।

नियमानुसारं सरकारी-अनुदान-सहायता-विद्यालयेषु प्रथमतः अष्टमपर्यन्तं कक्षायाः कृते शिक्षकस्य कार्यं प्राप्तुं टीईटी-क्लियरीकरणं अनिवार्यम् अस्ति। अपरपक्षे एतेषु विद्यालयेषु ९ तः १२ पर्यन्तं कक्षायाः शिक्षकः भवितुम् इच्छन्त्याः आकांक्षिणः कृते TAT अनिवार्यम् अस्ति।

आन्दोलनकारिणः इच्छन्ति स्म यत् राज्यसर्वकारः सर्वकारसञ्चालितविद्यालयेषु शिक्षकानां रिक्तपदानि पूरयतु येन तेषां नियमितं कार्यं प्राप्नुयात्।

आन्दोलनकारिणः दावान् कुर्वन्ति यत् ते पर्याप्तकालात् गृहे निष्क्रियरूपेण उपविष्टाः सन्ति यतोहि राज्यसर्वकारः टेट्/टैट् अभ्यर्थीनां नियमितशिक्षकरूपेण नियुक्तिं कर्तुं उत्सुकः नासीत्।

मेवानी इत्यस्य मते सम्पूर्णे गुजरातदेशे सर्वकारसञ्चालितविद्यालयेषु प्रायः १७,००० शिक्षकपदानि रिक्तानि सन्ति। प्रायः ९०,००० टेट्/टैट् उत्तीर्णाः अभ्यर्थिनः निरवकाशाः सन्ति यतोहि राज्यसर्वकारेण तेषां नियुक्तिः न आरब्धा।

"एते निरवकाशयुवकाः कार्याणि दातव्यानि इति आग्रहं कुर्वन्ति स्म किन्तु ते कदापि सर्वकारेण न श्रुताः। एवं ते गान्धीनगरनगरे स्वमाङ्गं वर्धयितुं समागताः। सर्वकारः इच्छति चेत् तेभ्यः स्थायिकार्यं दातुं शक्नोति। यदि तेषां माङ्गल्यं न स्वीकृतं भवति। वयं हलचलं तीव्रं करिष्यामः" इति काङ्ग्रेसविधायकः स्वस्य निरोधात् पूर्वं चेतवति स्म।