विश्वमलेरिया दिवसः प्रतिवर्षं अप्रैल २५ दिनाङ्के आचर्यते, मशकजनितजीवनघातकरोगस्य विषये जागरूकता प्रसारयितुं यत् मादा एनोफेल मशकैः मनुष्येषु प्रसारितं भवति तथा च प्लाज्मोडियमजातेः परजीवीभिः उत्पद्यते: Plasmodiu falciparum, P. vivax, P. ovale, P. मलेरिया, तथा P. knowlesi. एतेषु P falciparum सर्वाधिकं घातकः परजीवी अस्ति यः बहुमतस्य o मलेरिया-सम्बद्धानां मृत्युनां कृते उत्तरदायी अस्ति ।

अस्मिन् वर्षे विषयः अस्ति “मलेरियाविरुद्धं युद्धं त्वरयितुं अधिकं न्यायपूर्णं जगत्” इति।

"गम्भीरं मलेरियासंक्रमणं, विशेषतः प्लाज्मोडियम फाल्सिपेरम इत्यनेन सह, गर्भावस्थायाः प्रथमार्धे, सूक्ष्ममस्तिष्करोगं जनयितुं शक्नोति तथा च गर्भाशयस्य रक्तप्रवाहस्य न्यूनीकरणं कर्तुं शक्नोति, येन भ्रूणस्य प्राणवायुः पोषकद्रव्याणि च वंचिताः भवन्ति। एतस्य परिणामः अकालजन्मः, न्यूनजन्मभारः, भ्रूणस्य मृत्युः अपि भवितुम् अर्हति ," डॉ. संजय मजुमदार सल्लाहकार बालरोगचिकित्सक भैलाल अमीन जनरल हॉस्पिटल, वडोदरा, ने आईएएनएस को बताया।

यद्यपि मृदुसंक्रमणानां तत्कालं नवजातसंकटस्य सम्भावना न्यूना भवति तथापि दीर्घकालीन-न्यूरोलॉजिकल-परिणामानां सम्भावनां वहन्ति

डॉ. मजुमदा अवदत् यत्, "नवजातानां कृते तंत्रिकाविज्ञानस्य खतराणि अन्तर्गर्भाशयस्य विकासस्य मन्दता हाइपोक्सिकमस्तिष्कस्य चोटः, दौरा, न्यूनबुद्धिः, ध्यानस्य अभावस्य अतिसक्रियताविकारः, शिक्षणविकलाङ्गता च सन्ति। एते विषयाः भ्रूणस्य मस्तिष्कस्य विकासं प्रभावितं कुर्वन्तः मातृना भड़काऊ प्रतिरक्षाप्रतिक्रियातः उद्भूताः सन्ति।

जोखिमानां न्यूनीकरणाय नियमितरूपेण प्रसवपूर्वचिकित्सालयस्य भ्रमणं प्रारम्भिकपरिचयस्य चिकित्सायाश्च कृते महत्त्वपूर्णम् अस्ति ।

यदि मातुः ज्वरः दुर्बलता वा इत्यादीनि लक्षणं दृश्यते तर्हि शीघ्रमेव मलेरियापरीक्षा करणीयम् ।

"एतेषां बालकानां विकासस्य शैक्षणिक-उपार्जनानां च निकटतया निरीक्षणं करणीयम् यत् प्रारम्भे एव कस्यापि सम्भाव्य-अभावस्य निवारणं भवति। शीघ्रं पत्ताङ्गीकरणं, चिकित्सां, निरन्तर-समर्थनं च बोधयित्वा वयं गर्भावस्थायां मलेरिया-रोगस्य दीर्घकालीन-न्यूरोलॉजिकल-प्रभावं न्यूनीकर्तुं शक्नुमः, उभयोः कृते स्वस्थतरं परिणामं च प्रवर्धयितुं शक्नुमः मातरः शिशवः च" इति वैद्यः अवदत्।

विश्वस्वास्थ्यसङ्गठनस्य अनुमानं यत् भारते १५ मिलियनं मलेरियाप्रकरणाः सन्ति यत्र प्रतिवर्षं १९,५००-२०,००० जनाः मृताः भवन्ति ।

यद्यपि मलेरिया घातकः अस्ति तथापि सः निवारणीयः चिकित्सायोग्यः च इति मणिपाल-अस्पतालस्य गुरुग्रामस्य डॉ. अभिषेकगुप्तपरामर्शदाता - बालरोगविज्ञानं तथा बालरोगसघनविशेषज्ञः IANS इत्यस्मै अवदत्।

"संक्रमणं परजीविना भवति, व्यक्तितः व्यक्तितः न प्रसरति" इति सः अवलोकितवान् ।

ज्वरः, ⁠शीतलता, ⁠शिरोवेदना च श्रान्तता, भ्रम-आक्षेपः, श्वसन-कठिनता च यावत् लक्षणं भवति । परन्तु शीघ्रं पत्ताङ्गीकरणं चिकित्सा च मृदुप्रकरणानाम् दुर्गतिम् अवरुद्धुं शक्नोति । “मशकस्य दंशस्य परिहारेन औषधानां सेवनेन च मलेरिया निवारयितुं शक्यते । यत्र मलेरिया सामान्यः अस्ति तत्र गन्तुं पूर्वं रसायननिवारणम् इत्यादीनां औषधानां सेवनविषये वैद्येन सह वार्तालापं कुर्वन्तु” इति डी गुप्तः अवदत्।

सः यत्र मलेरिया i वर्तते तत्र सुप्तस्य मशकजालस्य उपयोगं अपि सुझावम् अयच्छत्; गोधूलिसमये मच्छरनाशकानां (DEET, IR3535, अथवा Icaridin युक्तानां) उपयोगः; रक्षावस्त्रधारणं च ।