अस्मिन् वर्षे पूर्वं दक्षिण आफ्रिकादेशस्य चीता 'गामिनी' इत्यस्य षट् शावकानां मध्ये एकः शिवपुरः (मध्यप्रदेशः) मध्यप्रदेशस्य शिओपुरमण्डलस्य कुनोराष्ट्रियनिकुञ्जे मंगलवासरे मृतः अभवत् इति एकः अधिकारी अवदत्।

आधिकारिकविज्ञप्तिपत्रे उक्तं यत् सः शावकः स्वमातुः समीपे मृतः अभवत्।

सायं ४ वादनस्य समीपे पशुचिकित्सकदलेन अवलोकितं यत् एकः शावकः अद्यापि स्वमातुः समीपे एव शयानः अस्ति, शेषाः पञ्च शावकाः इतः तत्र क्रीडन्ति स्म तदनन्तरं तस्य शावकस्य सम्पर्कः अग्रे अन्वेषणार्थं कृतः, परन्तु सः मृतः अभवत् ।

शावकस्य मृत्योः कारणं मृतशरीरस्य मृत्योः परीक्षणानन्तरं ज्ञास्यति।

अस्मिन् वर्षे मार्चमासस्य १० दिनाङ्के गामिनी षट् शावकान् जनयति स्म ।

अस्य शावकस्य मृत्योः अनन्तरं अधुना केएनपी-देशे २६ चीताः सन्ति, येषु भारते जातः १३ शावकाः सन्ति ।

भारतीयभूमौ जाताः अवशिष्टाः सर्वे १३ शावकाः १३ प्रौढाः च कुशलाः इति अधिकारी अवदत्।

महत्त्वाकांक्षिणः चीतापुनर्प्रवर्तनपरियोजनायाः भागत्वेन २०२२ तमे वर्षे १७ सितम्बर् दिनाङ्के केएनपी-नगरे पञ्च महिलाः, त्रयः पुरुषाः च सहितं अष्टौ नामिबियादेशस्य चीताः परिसरेषु मुक्ताः अभवन्

२०२३ तमस्य वर्षस्य फेब्रुवरीमासे दक्षिण आफ्रिकादेशात् १२ चीता-पक्षिणां अन्यः समूहः उद्यानं प्रति आनीतः ।