कोलकाता, पश्चिमबङ्गस्य विधानसभा अध्यक्षः बिमन बनर्जी इत्यनेन टीएमसी-विधायकयोः नवनिर्वाचितयोः शपथग्रहणसमारोहस्य विषये गतिरोधस्य समाधानार्थं उपराष्ट्रपतिस्य जगदीपधनखरस्य हस्तक्षेपं याचितम्।

नवनिर्वाचितयोः टीएमसी-विधायकयोः शपथग्रहणस्य स्थलस्य विषये गुरुवासरे विवादः तीव्रः अभवत् यतः बनर्जी इत्यनेन राष्ट्रपतिं द्रौपदी मुर्मू इत्यस्मै राज्यपालस्य सी.वी आनन्द बोसः कृत्वा सभा परिसरे धरणं कृतवान्।

"गतरात्रौ अहं उपराष्ट्रपतिं जगदीपधनखरम् आहूय तस्य विषये पश्यतु इति अनुरोधं कृतवान्। अहं तस्मै अपि सूचितवान् यत् मया राष्ट्रपतिद्रौपदी मुर्मू इत्यस्मै अपि विषयस्य विषये लिखितम्। विधायकानाम् शपथग्रहणस्य विषये यत् भवति तत् अस्वीकार्यम् अस्ति।" " इति सः अवदत् .

धनखरः जुलाई २०१९- जुलै २०२२ यावत् पश्चिमबङ्गस्य राज्यपालः आसीत् ।

इदानीं बारानगरस्य विधायकः सायन्तिका बन्द्योपाध्यायः भगबङ्गोलाविधायकः रायतहोसैनसरकरः च शुक्रवासरे पश्चिमबङ्गविधानसभासङ्कुलस्य बी.आर सभायां समारोहः ।

राज्यपालः सद्यःकाले उपनिर्वाचने निर्वाचितौ विधायकौ बुधवासरे राजभवने शपथग्रहणं कर्तुं आमन्त्रितवान् आसीत्। परन्तु ते आमन्त्रणं अङ्गीकृतवन्तः यत् सम्मेलनविजेतानां सन्दर्भे राज्यपालः अध्यक्षं वा उपसभापतिं वा शपथप्रशासनार्थं नियुक्तं करोति इति निर्दिशति