गडचिरोली, महाराष्ट्रस्य गडचिरोलीमण्डले सुरक्षाबलैः सह अनेकेषु मुठभेड़ेषु सम्मिलितौ, सामूहिकरूपेण १६ लक्षरूप्यकाणां पुरस्कारं वहन्तौ च द्वौ महिला नक्सलीजनौ गुरुवासरे पुलिसस्य समक्षं आत्मसमर्पणं कृतवन्तौ इति एकः अधिकारी अवदत्।

प्रमिला सुखराम बोगा उर्फ ​​मञ्जुबाई (३६) तथा अखिला संकर पुडो उर्फ ​​रत्नमाला (३४) गडचिरोलीपुलिसस्य केन्द्रीय आरक्षितपुलिसबलस्य च अधिकारिणां समक्षं स्वं समर्पितवन्तौ इति सः अवदत्।

महिला नक्सलीः प्रतिबन्धितस्य माओवादीसङ्गठनस्य पलटनपक्षसमित्याः सदस्याः आसन् इति पुलिस अधीक्षकस्य (एसपी) गडचिरोली इत्यस्य कार्यालयेन विज्ञप्तौ उक्तम्।

२० मुठभेडाः, अग्निप्रकोपसम्बद्धौ अपराधौ च सहितं ४० प्रकरणेषु नामकृता प्रमिला बोगा इत्यस्याः ८ लक्षरूप्यकाणां पुरस्कारः आसीत् इति तत्र उक्तम्।

अखिला पुडो इत्यस्याः विरुद्धं सप्त प्रकरणाः पंजीकृताः सन्ति। एतेषु चत्वारः हत्याः, द्वौ च सङ्घर्षौ इति विज्ञप्तौ उक्तम्। तस्याः ग्रहणस्य कृते ८ लक्षरूप्यकाणां पुरस्कारमपि वहति स्म ।

आत्मसमर्पणं कृतवन्तः नक्सलीनां कृते सर्वकारीयनीतेः अन्तर्गतं बोगा-पुडो-योः पुनर्वासार्थं पञ्चलक्षरूप्यकाणि प्राप्यन्ते इति विज्ञप्तौ उक्तम्।

पुलिसानाम् अनुसारं २०२२ तमे वर्षात् आरभ्य २१ कट्टर नक्सलीजनाः गडचिरोलीपुलिसस्य समक्षं आत्मसमर्पणं कृतवन्तः।