प्रयागराज (उत्तरप्रदेश) [भारत], शनिवासरे गंगादशहरा इत्यस्य शुभपर्वस्य आरम्भे उत्तरप्रदेशस्य प्रयागराजमण्डले संगमे बहूनां भक्तानां पवित्र डुबकी मारितवती।

गङ्गायाः तटे स्थिते संगमे जनाः पूजां कुर्वन्तः दृश्यन्ते स्म ।

अद्य आरब्धः पवित्रः गंगादशहरा उत्सवः जूनमासस्य १६ दिनाङ्के समाप्तः भविष्यति।

ए.एन.आइ इत्यस्मै सम्भाषणं कुर्वन् एकः भक्तः टी.के.पाण्डेयः अवदत् यत्, "दशदिवसीयस्य उत्सवस्य आरम्भेण गंगामहोत्सवस्य सर्वाणि सज्जतानि कृताः। वयं भक्ताः गङ्गायां पवित्रं डुबकी मारितुं अत्र आगताः।" .आगामिषु १० दिनेषु सर्वे भक्ताः अत्र आगम्य पवित्रं डुबकीं कृत्वा गंगामाँ इत्यस्याः आशीर्वादं प्रार्थयिष्यन्ति, तदनुसारं तस्याः पूजां करिष्यन्ति च।"

अन्यः भक्तः महिमा कौरः पुनरावृत्तिम् अकरोत्, "वयं गंगा-स्नानार्थम् अत्र आगताः। गंगामाम् इत्यस्याः पूजां कृत्वा तस्याः आशीर्वादं गृहीतवन्तः। गंगादशहरायाः आगमनपर्यन्तं एषा श्रृङ्खला १० दिवसान् यावत् निरन्तरं भविष्यति।