सिक्ख कट्टरपंथी अमृतपालसिंहः ‘वारिस पंजाब दे’ इत्यस्य प्रमुखः वर्तमानकाले राष्ट्रियसुरक्षाकायदानानुसारं असमकारागारे निरुद्धः अस्ति, सः खदूरसाहबसीटं स्वस्य निकटतमप्रतिद्वन्द्वी काङ्ग्रेसस्य प्रत्याशी कुलबीरसिंहजीरा इत्यस्य अपेक्षया १९७,१२० मतैः विजयं प्राप्तवान्।

अमृतपालसिंहः ४०४,४३०० मतैः समाप्तवान्, जीरा २०७,३१० मतैः प्राप्तवती । आम आदमी पार्टी के लालजीतसिंह भुल्लर १९४,८३६ मतैः तृतीयस्थाने आसीत् । भाजपायाः मञ्जीतसिंहमन्ना ८६,३७३ मतैः पञ्चमस्थानं प्राप्तवान्, शिरोमणि अकालीदलस्य विरसासिंह वालतोहा ८६,४१६ मतैः पृष्ठतः

फरीदकोट् (आरक्षित) सीट् मध्ये प्रधानमन्त्रिणः इन्दिरागान्धी इत्यस्याः एकस्य हत्यारस्य पुत्रः सरबजीतसिंह खालसा स्वस्य समीपस्थप्रतिद्वन्द्वी आपपक्षस्य करमजीतसिंह अनमोल् इत्यस्य उपरि ७०,०५३ मतैः विजयं प्राप्तवान् खालसा २९८,०६२ मतं प्राप्तवान्, अनमोल् इत्यस्य किट्टीयां २२८,००९ मतं प्राप्तवान् । काङ्ग्रेसपक्षस्य अमरजीतकौरसाहोके १६०,३५७ मतैः तृतीयस्थाने आसीत् ।

भाजपायाः हंसराजहंसः १२३,५३३ मतैः पञ्चमस्थाने अभवत् ।