नवीदिल्ली, केन्द्रीयगृहमन्त्रालयेन भारतविरोधीक्रियाकलापानाम् कारणेन खालिस्तानसमर्थकसमूहस्य सिक्ख्स् फ़ॉर् जस्टिस (SFJ) इत्यस्य उपरि स्थापितं प्रतिबन्धं पञ्चवर्षपर्यन्तं विस्तारितम्।

मंगलवासरे जारीकृते अधिसूचने गृहमन्त्रालयेन उक्तं यत् एसएफजे पञ्चवर्षपूर्वं अवैधक्रियाकलापानाम् (निवारण) अधिनियमस्य अन्तर्गतं प्रतिबन्धितसङ्गठनं घोषितम् आसीत् यतः तस्य राष्ट्रविरोधी क्रियाकलापाः सन्ति ये देशस्य आन्तरिकसुरक्षायाः अखण्डतायाः च हानिकारकाः सन्ति।

एसएफजे पञ्जाब-देशे अन्यत्र च राष्ट्रविरोधि-विध्वंसकारी-कार्यक्रमेषु निरन्तरं संलग्नः अस्ति, भारतस्य संप्रभुतां प्रादेशिक-अखण्डतां च बाधितुं उद्दिष्टः इति तया उक्तम्।

मन्त्रालयेन उक्तं यत् एसएफजे भारतीयक्षेत्रस्य भागस्य भारतसङ्घात् पृथक्करणार्थं कार्याणि प्रोत्साहयति, साहाय्यं च करोति तथा च भारते अन्यत्र च एतदर्थं युद्धं कुर्वतां पृथक्तावादीनां समूहानां समर्थनं करोति, सार्वभौमत्वं प्रादेशिकं च बाधितुं उद्दिष्टेषु कार्येषु, आर्टिक्युलेशनेषु च प्रवृत्ताः भवन्ति भारतस्य अखण्डता।

विभिन्नेषु विध्वंसकारीकार्यक्रमेषु एसएफजे इत्यस्य भूमिकां विचार्य गृहमन्त्रालयेन यूएपीए-अन्तर्गतं प्रतिबन्धस्य विस्तारः १० जुलैतः आरभ्य पञ्चवर्षपर्यन्तं कृतः इति अधिसूचनायां उक्तम्।