नवीदिल्ली [भारत], प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे राज्यसभायां राहुलगान्धी इत्यस्य परोक्षसन्दर्भे वदन् दावान् अकरोत् यत् काङ्ग्रेस-अध्यक्षः मल्लिकार्जुन-खर्गे इत्यनेन कस्यचित् "कवचम्" दत्तम्, यः अद्यतनकाले दलस्य दुर्बलप्रदर्शनस्य भारं वहितुं अर्हति स्म सामान्यनिर्वाचन।

पीएम मोदी आरोपितवान् यत् गान्धीपरिवारः अन्येषां नेतारं, प्रायः दलितं वा ओबीसी वा, यदा कदापि दलं दुर्बलं करोति तदा दोषं ग्रहीतुं अग्रे धक्कायति येन "परिवारः" सुरक्षितः तिष्ठति।

"एतैः निर्वाचनपरिणामैः सह न केवलं पूंजीविपण्ये कूर्दनं दृश्यते अपितु विश्वे आनन्दस्य वातावरणमपि दृश्यते...एतस्य मध्ये काङ्ग्रेसजनाः अपि प्रसन्नाः सन्ति। अहम् अस्य आनन्दस्य कारणं न अवगन्तुं शक्नोमि।" ...किं एषः आनन्दः हानिस्य हैट्रिकस्य कृते अस्ति?किं एषः आनन्दः घबराहटस्य कृते पतनेन 90?

प्रधानमन्त्री राज्यसभायां राष्ट्रपतिसम्बोधने 'धन्यवादप्रस्तावः' इति वादविवादस्य उत्तरं ददाति स्म ।

"मया खर्गे जी अपि ऊर्जापूर्णः इति दृष्टः। परन्तु सम्भवतः खर्गे जी स्वपक्षस्य बहु सेवां कृतवान् यतोहि सः कस्यचित् कवचम् अकरोत् यस्य लोकसभानिर्वाचने काङ्ग्रेसस्य हानिः भारं वहितुं अर्हति स्म, सः तस्य स्थाने भित्तिः इव स्थितवान्। " प्रधानमन्त्री अवदत् ।

प्रधानमन्त्रिणा उक्तं यत् गान्धीपरिवारेण ओबीसी-नेतारं बलिबकरूपेण अग्रे धक्कायितुं केरल-सांसदस्य के सुरेशस्य एकः प्रकरणः यस्य सामना करिष्यामि इति ज्ञात्वा अपि काङ्ग्रेस-पक्षः संसदस्य निम्नसदने सभापतिपदार्थं निर्वाचितवान् पराजय।

" ... यदा कदापि एतादृशी स्थितिः उत्पद्यते तदापि दलितस्य पिछड़ायाश्च भारं वहितुं भवति तथा च सः परिवारः सुरक्षितः एव तिष्ठति। अत्र अपि तथैव दृष्टम्। लोकसभा अध्यक्षस्य विषयः भवन्तः दृष्टवन्तः स्यात्, तत्र अपि तेषां पराजयः निश्चितः आसीत् किन्तु कस्य अग्रे धक्कायन्ते स्म?

प्रधानमन्त्री काङ्ग्रेसस्य आलोचनां कृत्वा उक्तवान् यत् तस्याः "अनुसूचितजाति/जनजाति/ओबीसीविरोधी" मानसिकता अस्ति।

"राष्ट्रपति-उपराष्ट्रपतिनिर्वाचने २०२२ तमे वर्षे ते सुशीलकुमारशिण्डे-इत्येतत् निर्वाचनं कृतवन्तः; दलितानां हानिः भवतु, तेषां हानिः किमपि नास्ति। २०१७ तमे वर्षे यदा पराजयः निश्चितः आसीत् तदा ते मीराकुमारं स्थापितवन्तः...काङ्ग्रेसस्य अनुसूचितजातिविरोधी अस्ति।" /एसटी/ओबीसी मानसिकता यस्मात् कारणात् पूर्वराष्ट्रपतिरामनाथकोविन्दस्य अपमानं कुर्वन्तः आसन् एतेन मानसिकतायाः सह देशस्य प्रथमा आदिवासीमहिलाराष्ट्रपतिं अपमानयितुं कोऽपि शिलाखण्डः अपरिवर्तितः नासीत् तथा च शब्दान् प्रयुक्तवन्तः ये अन्यः कोऽपि न शक्नोति" इति प्रधानमन्त्री उक्तवान्‌।

प्रधानमन्त्रिणा नरेन्द्रमोदीद्वारा प्रस्तावितं रक्षामन्त्री राजनाथसिंहेन च समर्थितं प्रस्तावं सदनेन क स्वर मतदान।

के सुरेशं भारतखण्डस्य सभापतिप्रत्याशी इति नामाङ्कितवन्तः विपक्षः विभागमतदानार्थं दबावं न दत्तवान्।

विपक्षदलस्य उपसभापतिपदस्य विषये किमपि स्पष्टता न प्राप्ता, यस्य कृते सः दबावं कुर्वन् आसीत्, ततः सुरेशः एलएस-सभापतिपदार्थं नामाङ्कितः।

इदानीं पूर्वं अद्य राज्यसभायाः कार्यवाही आरब्धा तदा उत्तरप्रदेशस्य हाथरसमण्डले 'सत्संग'-समारोहे घटिते भगदड़-घटनायां सदनस्य प्राणहानिः इति शोकं कृतवान्।

राज्यसभा LoP Kharge इत्यनेन भविष्ये अपि एतादृशीनां घटनानां निवारणं लक्ष्यं कृत्वा कानूनम् निर्मातुं सर्वकारेण आह्वानं कृतम्।