कृषि-पर्यटन-खनन-सप्ताहस्य समये एप्रिल-मासे लिलोङ्ग्वे-नगरे आयोजितस्य २०२४ तमस्य वर्षस्य मलावी-खनननिवेश-मञ्चस्य सफलस्य अनन्तरं एषः कार्यक्रमः अभवत् इति मलावी-देशस्य खननमन्त्री मोनिका चाङ्ग'अनामुनोः अवदत् इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

गुरुवासरे मन्त्री स्थानीयमाध्यमेभ्यः अवदत् यत् प्रवासीषु निवसतां मलावीजनानाम् आगामिः आभासीमञ्चः खननक्षेत्रस्य स्थायिविकासस्य विकासस्य च प्रवर्धनार्थं मलावीसर्वकारस्य सततं प्रयत्नस्य भागः अस्ति।

उपसहारादेशस्य वर्धमानस्य खननक्षेत्रे अद्वितीयनिवेशस्य अवसरानां अन्वेषणार्थं विदेशेषु निवसतां मलावीदेशीयानां कृते विनिर्मिताः सत्राः मञ्चे समाविष्टाः भविष्यन्ति।

चाङ्ग'अनामुनो इत्यनेन उक्तं यत् मञ्चे प्रवासीषु २०० तः अधिकाः मलावी-जनाः आकर्षयिष्यन्ति इति, "वैश्विकसम्बन्धाः, स्थानीयप्रभावः: मलावी-खनिजेषु निवेशः" इति विषये मलावी-खननक्षेत्रस्य विकासाय रणनीतयः समाधानं च अन्वेष्टुं तेषां चर्चा भविष्यति इति च अवदत्

मलावी-देशे दुर्लभपृथिवीतत्त्वानि, ग्रेफाइट्, यूरेनियमः, सुवर्णः, रत्नाः च सन्ति इति खनिजसम्पदां समृद्धम् अस्ति ।