पुलिसस्य अनुसारं जॉन्सन् बेङ्गलूरुनगरस्य स्वस्य अपार्टमेण्टस्य चतुर्थतलात् पतितः, तत्क्षणमेव चिकित्सालयं नीतः यत्र सः चोटैः मृतः। परन्तु घटनास्थलात् पुलिसैः आत्महत्यापत्रं न प्राप्तम्।

प्रारम्भिक अन्वेषणेन मृतः जॉन्सन् अवसादग्रस्तः इति सूचितम् । कोठानूरपुलिसः अस्य प्रकरणस्य अन्वेषणं कुर्वन् अस्ति।

एक्स-पर्यन्तं गृहीत्वा तेण्डुलकरः लिखितवान् यत्, "मम पूर्वसहयोगिनः डेविड् जॉन्सन् इत्यस्य निधनेन अतीव दुःखितः। सः जीवनेन परिपूर्णः आसीत्, क्षेत्रं कदापि न त्यक्तवान्। मम विचाराः तस्य मित्रैः परिवारैः सह सन्ति।

भारतस्य पूर्व उद्घाटनक्रीडकाः गम्भीरः सहवागः अपि स्वर्गीयस्य गतिजस्य निधनेन गहनं दुःखं प्रकटितवन्तौ।

“डेविड् जॉन्सन् इत्यस्य निधनेन दुःखितः। देवः स्वपरिवारस्य प्रियजनस्य च बलं ददातु” इति गम्भीरः अवदत्।

"डेविड् जॉन्सनस्य निधनस्य विषये श्रुत्वा अतीव दुःखदम्। तस्य परिवाराय शोकसंवेदना। ॐ शान्तिः" इति सहवाग् अजोडत्।

भारतस्य पूर्वगतिः वेङ्कटेशप्रसादः शोकग्रस्तपरिवारस्य प्रति शोकसंवेदनां प्रकटितवान्। "डेविड् जॉन्सनस्य निधनस्य विषये श्रुत्वा स्तब्धः दुःखितः च। तस्य परिवारस्य प्रियजनानाञ्च हृदयेन शोकसंवेदना। ॐ शान्तिः" इति प्रसादः एक्स इत्यत्र लिखितवान्।

जॉन्सन् भारतस्य कृते द्वौ टेस्ट्-क्रीडां कृत्वा त्रीणि शिरोभागानि प्राप्तवान् । सः १९९० तमे दशके जवागलश्रीनाथः, डोइड्डागणेशः, प्रसादः च समाविष्टाः कर्णाटकस्य घातकगति-आक्रमणस्य भागः आसीत् । १९९५-९६ रञ्जी-ट्रॉफी-सीजनस्य केरल-विरुद्धं १० विकेट्-परिणामेन सः मुख्यविषये आगतः ।

तस्य १०-१५२ इति आकङ्क्षाः राष्ट्रियचयनकर्तृणां दृष्टिम् आकर्षितवन्तः, १९९६ तमे वर्षे दिल्लीनगरे आस्ट्रेलिया-विरुद्धे आस्ट्रेलिया-विरुद्धे चोटस्य कारणेन श्रीनाथः न त्यक्तवान् इति कारणेन सः पदार्पणं कृतवान् सः माइकल स्लेटरं गृहीतवान् अपि च अस्मिन् मेलने १५७.८ कि.मी.

तस्मिन् वर्षे अनन्तरं डरबन्-नगरे दक्षिण-आफ्रिका-विरुद्धं मुक्केबाजी-दिवस-परीक्षायां तस्य द्वितीयः भारत-क्रीडा अभवत् । सः स्वस्य करियरस्य अन्तिमे भारतक्रीडायां हर्शेल् गिब्स्, ब्रायन मेक्मिलन इत्येतयोः विकेट् त्रीणि शिरोभागैः सह प्राप्तवान् ।

प्रथमश्रेणीयाः ३९-क्रीडासु सः १२५ विकेट्-आदयः प्राप्तवान्, यदा तु ३३-सूची-क्रीडासु ४१ विसर्जनानि प्राप्तवान् ।