नवीदिल्ली, अन्तर्राष्ट्रीयहॉकीक्रीडायां भारतं निरन्तरं विजयीबलं भवितुं क्षेत्रलक्ष्याणि वर्धयितुं अर्हन्ति इति ओलम्पिकक्रीडायां दलस्य द्वितीयं क्रमशः कांस्यपदकं प्राप्तस्य अनन्तरं वर्तमानपूर्वस्य च अनेके खिलाडयः प्रतिपादितवन्तः।

अधिकं न वदन्तु, चीनदेशस्य हुलुन्बुइर्-नगरे एशियाई-चैम्पियन्स्-ट्रॉफी-क्रीडायां पक्षस्य प्रतिक्रिया दत्ता, सम्पूर्णे आयोजने अपराजितः एव तिष्ठन् अभिलेख-पञ्चमवारं उपाधिं प्राप्तवान्

तथा च अस्मिन् अविश्वसनीये अभियाने हरमनप्रीतसिंहः तस्य पुरुषैः सह प्रतियोगितायां कुलम् २६ लक्ष्यस्थाने प्रहारयोः १८ क्षेत्रगोलानि पम्पं कृतवन्तः।

पेरिस्-नगरे ओलम्पिक-अभियानात् एतत् लक्षणीयं सुधारम् आसीत् यत्र भारतेन कुलम् १५ गोलानि प्राप्तानि येषु केवलं त्रीणि एव क्षेत्रप्रयत्नात् आगतानि ।

ये अधिकक्षेत्रगोलस्य आवश्यकतायां बलं दत्तवन्तः तेषु पी आर श्रीजेशः अपि आसीत्, यः ताबीजस्य गोलकीपरः आसीत् यः क्रीडायाः अनन्तरं क्विट्स् इति आह्वयति स्म ।

भारतस्य मुख्यप्रशिक्षकः क्रेग् फुल्टनः एशिया-चैम्पियन्स्-ट्रॉफी-क्रीडायाः कृते तुल्यकालिकं युवानं कृतवान्, मन्दीपसिंहः, गुर्जन्त्सिंहः, ललितकुमारउपाध्यायः इत्यादीनां अनुभविनां अग्रेसरानाम् आरामं कृतवान्

पेरिस्-दलस्य एकमात्रौ स्ट्राइकरौ अभिषेकः सुखजीतसिंहः च आसीत् । फुल्टनः पूर्वकनिष्ठदलस्य कप्तानः उत्तमसिंहः, अरैजीतसिंहहुण्डलः, गुर्जोतसिंहः च इव युवारक्तेन मसौदां कृतवान् ।

तथा च नूतनः लोट् निराशं न कृतवान्।

वस्तुतः कनिष्ठः अग्रेसरः ११ क्षेत्रगोलानि कृतवान् ।

उत्तमः यदा प्रतियोगितायां चतुर्वारं जालं प्राप्तवान् -- क्षेत्रप्रयत्नात् त्रीणि, अप्रत्यक्षपेनाल्टीकोर्ने च एकः, हुण्डल् (३), सुखजीतः (३) अभिषेकः (२) च मुख्यप्रशिक्षकस्य फुल्टनस्य आनन्दाय स्वस्य किञ्चित् कार्यं बहु कृतवन्तः

यदि तत् पर्याप्तं नासीत् तर्हि सर्वाधिकं उत्साहवर्धकं प्रदर्शनं कप्तानस्य, ड्रैग्-फ्लिकरस्य च हरमनप्रीतस्य (२) रक्षकस्य जुगराजसिंहस्य (१) च आसीत्, ये अपि क्षेत्रगोलानि कृतवन्तः

हरमनप्रीतः चीनस्य जिहुन् याङ्ग (९) इत्यस्य पृष्ठतः द्वितीयः सर्वाधिकस्कोररः इति रूपेण सप्तप्रहारैः समाप्तवान्, येषु पञ्च पेनाल्टीकोणात् आगताः।

जुगराजः अपि द्वौ गोलौ कृतवान् -- एकं पेनाल्टीकोरात् अपरं च दुर्लभं क्षेत्रगोलं यत् भारतं मंगलवासरे आतिथ्यं चीनदेशस्य उपरि १-० इति स्कोरेन उपाधिं प्राप्तवान्।

भारतीयप्रशिक्षकदलस्य आनन्दाय युवा मध्यक्षेत्रस्य राजकुमारपालः प्रतियोगितायां उज्ज्वलतया प्रकाशितवान्, त्रीणि क्षेत्रगोलानि कृतवान्, रक्षकः जर्मनप्रीतसिंहः अपि तथैव एकवारं जालं प्राप्तवान्।

षड्दलप्रतियोगितायां भारतेन अधिकतमं २६ गोलानि कृतानि, तदनन्तरं कट्टरप्रतिद्वन्द्वी पाकिस्तान (१८), कोरिया (१७), मलेशिया (१७), जापान (१५), चीन (१०) च सन्ति ।

एषः लक्षणीयः सुधारः आसीत् तथा च फुल्टनः आशास्ति यत् आगामिषु स्पर्धासु प्रवृत्तिः निरन्तरं भविष्यति।