प्रयागराज, उत्तरप्रदेशसर्वकारेण इलाहाबाद उच्चन्यायालयाय आश्वासनं दत्तं यत् प्रयागराजनगरे प्रस्तावितमार्गविस्तारार्थं वृक्षाणां कटनं जुलैमासे क्षतिपूर्तिकवनीकरणानन्तरं भविष्यति।

उच्चन्यायालयस्य सुझावस्य अनन्तरं एतत् आश्वासनं दत्तं यत् वृक्षकटनं किञ्चित्कालं यावत् स्थगितव्यं येन अत्यन्तं तापस्य अवधिः समाप्तः भवति।

न्यायालयः एकस्य पीआइएलस्य श्रवणं कुर्वन् आसीत् यस्मिन् आरोपः आसीत् यत् राज्येन मार्गविस्तारस्य नामधेयेन अन्धविवेकीरूपेण वृक्षाणां कटनं क्रियते। न्यायालयेन अग्रिमविचाराय जुलैमासस्य तृतीयसप्ताहे पीआइएल-सूचीकरणं कर्तुं निर्देशः दत्तः।

आनन्द मालवीया इत्यादिभिः दाखिलस्य पीआईएलस्य सुनवायीक्रमे राज्यसर्वकारस्य पक्षतः मुख्यस्थायिवकीलः (सीएससी) कुणालरविसिंहः न्यायालयाय आश्वासनं दत्तवान् यत् जून-जुलाई-मासेषु वृक्षाणां कटनं न भविष्यति तथा च जुलाई, २०२४ तमे वर्षे क्षतिपूर्तिकवनीकरणस्य अनन्तरं पुनः आरभ्यते।

सः अपि अवदत् यत् यदि, विद्यमानवृक्षाणां कटनं विना क्षतिपूर्तिकं वनीकरणं क्रियते तर्हि निर्धारितलक्ष्यं प्राप्तुं न शक्यते किन्तु सः न्यायपूर्वकं स्वीकृतवान् यत् अद्यापि निर्धारितलक्ष्यस्य ६०-७० प्रतिशतं प्राप्तुं शक्यते इति।

सीएससी इत्यस्य आश्वासनं अभिलेखे गृहीत्वा न्यायमूर्तिः मनोजकुमारगुप्तः न्यायाधीशः क्षितिज शैलेन्द्रः च सन्ति इति संभागपीठेन उपाध्यक्षं प्रयागराजविकासप्राधिकरणं (पीडीए) अग्रिमतिथिं वा ततः पूर्वं वा शपथपत्रं दाखिल्य द्वारा गृहीतपदं अभिलेखे आनयितुं निर्देशः दत्तः तं तावत्पर्यन्तं क्षतिपूर्तिवनीकरणसम्बद्धम्।

सः स्वशपथपत्रे मार्गविस्तारस्य समये मार्गद्वये पुरातनवृद्धवृक्षाणां कटनस्य स्थाने सिविल लाइन्स् क्षेत्रे महात्मागान्धीमार्गे, सदरपटेलमार्गे च क्षतिपूर्तिकवनीकरण-अभियानस्य अन्तर्गतं रोपितानां वृक्षाणां प्रजातीनां विषये अपि प्रकटयिष्यति।

न्यायालयेन आगामिषु वर्षाऋतौ पूर्वोक्तमार्गद्वयेषु स्थानीयजातीयछायावृक्षाणां रोपणविषये विचारः करणीयः, अस्मिन् विषये कृतानि पदानि दाखिल्ये शपथपत्रे प्रकटयितुं च निर्देशः दत्तः।

उपर्युक्तनिर्देशान् पारयन् न्यायालयेन मे ३१ दिनाङ्के स्वस्य आदेशे अवलोकितं यत्, "अस्माभिः दृष्टं यत् नगरस्य तापमानं प्रायः ५० डिग्री सेल्सियसं स्पृशति तथा च तस्य कारणं एकं प्रमुखं कारणं वृक्षाणां अविवेकीरूपेण कटनं, हरित-आच्छादनस्य पर्याप्तं न्यूनीकरणं च अस्ति नगरम् ।

"पत्रिकाः तापघातेन जनानां मृत्योः वार्ताभिः परिपूर्णाः सन्ति, चिकित्सालयेषु रोगिणां प्रवाहस्य पर्याप्तवृद्धिः च। वयं मन्यामहे यत् २०२४ तमस्य वर्षस्य जुलैमासे क्षतिपूर्तिकवनीकरणं अविफलतया क्रियते इति घण्टायाः आवश्यकता अस्ति। द स्वस्थवृद्धवृक्षाणां रोपणार्थं प्रयासः करणीयः, यथा प्रयागराजविकासप्राधिकरणस्य उपाध्यक्षेण दाखिलशपथपत्रे आश्वासितं" इति न्यायालयेन अजोडत्।