बेङ्गलूरु-नगरस्य रमन-संशोधन-संस्थायाः, यत् विज्ञान-प्रौद्योगिकी-विभागस्य (DST) स्वायत्त-संस्था अस्ति, तत् एकं प्रकाश-प्रयोगं कृतवान् यत् एकस्मिन् प्रणाल्यां लेगेट् गार्ग-असमानताः (LGI) "क्वाण्टमनेस्" इति उल्लङ्घनं प्रदर्शितवान् लूपहोल-रहित प्रकार।

दलेन भारतीयविज्ञानसंस्थायाः (IISc), बेङ्गलूरु, IISER-तिरुवनन्तपुरमस्य तथा बोससंस्थानस्य, कोलकातानगरस्य शोधकर्तृभिः सह सहकार्यं कृत्वा विस्तृतं शोधं कृतम् यत् एतादृशस्य LGI उल्लङ्घनस्य उपयोगः पूर्णतया अननुसन्धानीयक्षेत्रे , उपकरणस्य छेड़छाड़स्य अपूर्णतायाः च विरुद्धं सुरक्षितम्।

एताः सङ्ख्याः अन्येषु क्रिप्टोग्राफिक-कुंजी-जननम्, सुरक्षित-गुप्तशब्द-निर्माणं, डिजिटल-हस्ताक्षराणि च इत्यादिषु अनुप्रयोगेषु महत्त्वपूर्णाः सन्ति ।

अग्रे अभियांत्रिकीहस्तक्षेपैः नवीनताभिः च सह, एतां पद्धतिं स्वीकुर्वन्तः उपकरणाः न केवलं साइबरसुरक्षायां, आँकडा-गोपनीकरणे च अपितु आर्थिकसर्वक्षणं तथा औषधनिर्माण/परीक्षणम् इत्यादिषु विविधक्षेत्रेषु अपि शक्तिशालिनः अनुप्रयोगाः प्राप्नुयुः

“लेगेट् गार्ग असमानतायाः (LGI) उल्लङ्घनेन प्रमाणितानां कालसहसंबन्धानां उपयोगेन अस्माभिः सफलतया यादृच्छिकसङ्ख्याः उत्पन्नाः” इति रमनसंशोधनसंस्थायाः QuIC प्रयोगशालायाः संकायः, भौतिकपत्रे प्रकाशितस्य पत्रस्य तत्सम्बद्धलेखकः च प्रोफेसर उर्बासी सिन्हा अवदत् समीक्षा पत्रम्।

“अस्माकं प्रयोगात्मकं सेटअपं एलजीआई इत्यस्य लूपहोल्-रहितं उल्लङ्घनं सुनिश्चितं करोति, यत् लूपहोल्-रहितं यादृच्छिकतां जनयितुं अतिरिक्तं लाभं प्रदाति” इति प्रोफेसरः सिन्हा अजोडत्

शोधकर्तृणां मते एषा नूतना पद्धतिः “अस्माकं सर्वेषां दैनन्दिनजीवने आवश्यकं वर्धितं रक्षणं प्रदाति, यथार्थतया यादृच्छिकसङ्ख्यानां उपयोगेन कुञ्जीनां निर्माणं कृत्वा येषां उपयोगः गुप्तशब्दानां गोपनार्थं भविष्यति” इति

एतस्य पद्धतेः उपयोगेन प्रमाणित-यादृच्छिक-सङ्ख्यानां जननस्य अनेकाः लाभाः सन्ति ।

“एतेषु दृढतया सुरक्षितानां गुप्तशब्दानां निर्माणं, क्रूर-बल-आक्रमणानां प्रतिरोधेन खाते-सुरक्षायाः वर्धनं, विशिष्टतां सुनिश्चित्य, अखण्डतां सुनिश्चित्य बहु-कारक-प्रमाणीकरणेन सह जालसाजी, टोकन-जननं च निवारयितुं, अस्मिन् दुर्बल-साइबर-जगति महत्त्वपूर्णं सुरक्षा-स्तरं योजयितुं च अन्तर्भवति” इति डॉ देबाशीस साहा, आईआईएसईआर तिरुवनन्तपुरम संकाय तथा अध्ययन के सहलेखक।

प्रयोगे प्रायः ४,००० बिट्/सेकेण्ड् इत्यस्य द्रुतगत्या ९,००,००० तः अधिकाः यादृच्छिकबिट् उत्पन्नाः ।