लॉस एन्जल्स, सुपरस्टार क्रिस हेम्सवर्थः मनोरञ्जन-उद्योगे हि कार्यस्य कृते हॉलीवुड् वाक् आफ् फेम् प्राप्तवान् यत्र तस्य परिवारः अपि च रोबर्ट् डाउनी जूनियरः, अनेकेषु मार्वेल् चलच्चित्रेषु सह-अभिनेता, उपस्थितः आसीत्

हेम्सवर्थ् इत्यनेन सह मातापितरौ लियोनी, क्रेग् हेम्सवर्थ्, पत्नी एल्स पटाकी च तस्य बालकाः च -- पुत्राः साशा तथा त्रिस्टन् तथा पुत्री इण्डिया च परिवारस्य कृते दुर्लभे सार्वजनिके भ्रमणे आसन्

"निष्कासन"-तारकः पटक्यस्य प्रशंसाम् अकरोत्, यः अपि अभिनेता अस्ति, यत् सः स्वजीवने नित्यं समर्थकः अस्ति ।

"अहं मम सुन्दरीं भार्यायाः धन्यवादं वक्तुम् इच्छामि, या मम सम्पूर्णं करियरं यावत् मूलतः मम पार्श्वे एव अत्र आसीत्, अनन्तरूपेण प्रोत्साहयति समर्थयति च" इति सः अवदत् "अथ च मयि न नष्टं भवति यत् सा स्वस्य स्वप्नान् पार्श्वे स्थापयति in order t support mine and, again, (अहं) भवतः ऋणे सदा।

"तथ्यं (अस्ति) यत् अहं यत् किमपि करोमि, एतेषु कश्चन अपि क्षणः, एतेषु स्पेशियल-अवसरेषु, घटनासु च, भवतः पार्श्वे विना तस्य कोऽपि विशेषः नास्ति। अहं भवन्तं प्रेम करोमि इति हेम्सवर्थः तारकं स्वीकृत्य स्वभाषणे अवदत्।

डौनी जूनियरः ४० वर्षीयं विनोदपूर्णं हृदयस्पर्शीं च श्रद्धांजलिरूपेण भृष्टवान्।

"मया तस्य सहकारिणां प्रतिशोधकानां कृते 'क्रिस हेम्सवर्थः किम्?' इति त्रीणि सरल-वर्णन-शब्दानि आस्वादयितुं हस्तं प्रसारितम्। प्रथमं (जेरेमी) रेनर् वदति, 'अब्सर्डल् कष्टप्रदरूपेण आश्चर्यजनकम्।' (मार्क) रफैलो 'मित्र' इति सह सशक्तः आगतः from work.

"क्रिसः वर्णनं कर्तुं किञ्चित् भयङ्करः अस्ति। सः प्रीट्-पैकेजिंग्-कारणात् अतीव दुर्गमः अस्ति। तथापि, अग्रे निरीक्षणे, तस्य सच्चा-नील-बुद्धिः अस्ति तथा च तस्य आत्मायाः गभीरता अस्ति, तथा च भवन्तं एतान् मनुष्यान् ज्ञात्वा मम निश्छलं प्रसन्नता अभवत् वर्षाणि" इति डौनी स्वभाषणे अवदत् । "भवन्तः अस्मान् हॉलीवुड्-जनानाम् अस्माकं पादाङ्गुले स्थापयन्ति यतोहि भवन्तः केवलं वास्तविकः बन्धुः एव सन्ति" इति "आयरन मेन्"-तारकः अवदत् ।

हेम्सवर्थः, यः सम्प्रति नवप्रकाशिते "फुरिओसा ए मैड् मैक्स सागा" इत्यस्मिन् नकारात्मकभूमिकां निर्वहति, तस्य सह-अभिनेत्री अन्य टेलर-जॉयः, निर्देशकः जार्ज मिलरः च अस्मिन् कार्यक्रमे समर्थितः

हॉलीवुड् वाक् आफ् फेम् लॉस एन्जल्सनगरस्य एकं प्रतिष्ठितं आकर्षणं वर्तते यत्र हॉलीवुड्-नगरस्य प्रसिद्धे फुटपाथे २००० तः अधिकानि नामानि दृश्यन्ते ।