नवीदिल्ली, १६ सितम्बर २०२४ – क्रिकेट्-अनुरागस्य परोपकारस्य च विशेषप्रदर्शने, विप्ला फाउण्डेशनस्य लाभाय के.एल मुम्बई, मोहित राघवः विराटकोहली इत्यस्य जर्सी गर्वेण सुरक्षितवान् अस्ति। प्रभावशालिनः ४० लक्षरूप्यकाणां मूल्यं प्राप्तवती एषा प्रतिष्ठितजर्सी श्रवणशक्तिहीनानां बौद्धिकविकलाङ्गबालानां कृते गुणवत्तापूर्णशिक्षाप्रदानस्य विप्ला फाउण्डेशनस्य सम्माननीयस्य मिशनस्य समर्थनार्थं नीलामीकृता। २०१९ तमस्य वर्षस्य विश्वकपस्य समये विराट् कोहली इत्यनेन धारितायाः जर्सी इत्यस्य उल्लेखनीयं महत्त्वं वर्तते, भारतीयक्रिकेट्-दलस्य कप्तानत्वेन तस्य अन्तिमप्रतियोगितायाः चिह्नम्

आजीवनं क्रिकेट्-उत्साही मोहितराघवः बाल्यकालात् एव क्रिकेट्-क्रीडायाः अनुरागं कुर्वन् अस्ति । क्रिकेट्-क्रीडायाः सह तस्य गहनः सम्बन्धः तस्य व्यक्तिगतव्यावसायिकयोः कार्ययोः प्रतिबिम्बः अस्ति । मोहितः दुबईनगरे क्रिकेट्-क्लबस्य स्वामित्वं धारयति, ईसीबी-देशस्य घरेलुदलस्य प्रबन्धनं च करोति, यः क्रीडायाः प्रति स्वस्य गहनप्रतिबद्धतां, अनुरागं च प्रदर्शयति । क्रिकेट्-प्रेमस्य अधिकं प्रदर्शनं तस्य प्रयत्नैः लाइव्-दर्शनेन, प्रमुख-क्रिकेट्-प्रतियोगितानां अनुसरणं च भवति, यत्र विश्वकपः (२०११, २०१९, २०२०, २०२२, २०२३, २०२४ च), टेस्ट्-चैम्पियनशिप्स् (२०२२, २०२३), एशिया-कपः ( २०१८ तथा २०२२)। एतेषु मेलनेषु भागं ग्रहीतुं सः आस्ट्रेलिया, इङ्ग्लैण्ड्, अमेरिका, दुबई, भारतं, बार्बाडोस्, गुयाना, सेण्ट् लुसिया इत्यादिषु विविधदेशेषु गतः यत् क्रिकेट्-प्रशंसकत्वेन तस्य विषये बहु किमपि वदति

मोहितस्य अग्रे अपि अनेके क्रिकेट्-प्रसिद्धैः विराटकोहली, युवराजसिंह, सूर्यकुमारयादव, सुरेश रैना, रोहितशर्मा इत्यादीनां नामकरणार्थं क्रिकेटसमुदायस्य अन्तः तस्य प्रमुखभूमिकां प्रतिबिम्बयति, तेषां सह मिलित्वा कार्यं कर्तुं सौभाग्यं प्राप्तम् अस्ति अल्पवयसा एव मोहितः क्रिकेट्-क्रीडकः भवितुम् इच्छति स्म, अद्यत्वे तु यूएई-क्रीडाङ्गणानां अन्तर्राष्ट्रीय-क्रीडकानां च पार्श्वे दुबई-नगरस्य ए-विभागे, घरेलु-लीगेषु च क्रीडतिविप्ला फाउण्डेशनस्य मुख्यकार्यकारी श्री प्रमोद निगुडकरः टिप्पणीं कृतवान् यत्, “इयं जर्सी न केवलं क्रिकेट्-क्रीडायां ऐतिहासिकस्य क्षणस्य प्रतिनिधित्वं करोति अपितु प्रतिदानस्य भावनां अपि मूर्तरूपं ददाति |. अस्य जर्सेट्-निलामात् संगृहीतं धनं श्रवणशक्तिहीनानां बौद्धिकविकलाङ्गानाञ्च विपन्नबालानां कृते गुणवत्तापूर्णशिक्षाप्रदानस्य अस्माकं मिशनस्य योगदानं करिष्यति, तेषां स्वप्नानां प्राप्तौ, उत्तमभविष्यस्य निर्माणे च सहायतां करिष्यति।”.

बोलीं जितुम् प्रति मोहितराघवः अवदत् यत्, “क्रिकेट्-प्रशंसकः सन् अहं विराट-कोहली-जर्सी-इत्येतत्-अन्तिमं यत् आख्यायिका स्वयमेव शीर्षकरूपेण धारयति स्म, तत् सुरक्षितं कृत्वा अत्यन्तं रोमाञ्चितः अस्मि एषा जर्सी क्रिकेट्-क्रीडायाः भावनायाः, प्रतिदानस्य सामर्थ्यस्य च प्रतीकं भवति । विप्ला फाउण्डेशनस्य समर्थनं कृत्वा अहं विपन्नबालानां कृते गुणवत्तापूर्णशिक्षाप्रदानार्थं योगदानं दातुम् इच्छामि तथा च तेषां स्वप्नानां प्राप्तौ सहायतां कर्तुम् इच्छामि। एषः क्षणः स्मारकः अस्ति यत् कथं क्रीडा अस्मान् अस्माकं साझीकृत-मिशन-मध्ये एकीकृत्य आवश्यकतावशात् उत्तम-भविष्यस्य निर्माणं कर्तुं शक्नोति” इति ।

क्रिकेट्-उत्साही इति अतिरिक्तं मोहितः प्रीमियम-लक्जरी-रियल-एस्टेट्-क्षेत्रे १५ वर्षाणाम् अनुभवं वहति । सः उच्चस्तरीय-अचल-सम्पत्-व्यवहारस्य निरीक्षणं करोति, दुबई-नगरस्य एकस्मिन् प्रतिष्ठित-आवासीय-समुदाये असाधारण-सेवा च प्रदाति । तदतिरिक्तं दुबईनगरे सः विलासपूर्णं पुरुषसलोन्, स्पा च धारयति, यत्र प्रीमियम-सज्जा-विश्राम-सेवाः इच्छन्तः अभिजात-ग्राहकाः भोजनं कुर्वन्ति ।क्रिकेट्-क्रीडायां परोपकारे च प्राप्तानां उपलब्धीनां अतिरिक्तं राघवः दुबई-नगरे शीर्षपुरस्कारविजेता स्थावरजङ्गमविक्रेता इति स्वीकृतः अस्ति । सः अल्ट्रा-प्रीमियम-भवनेषु विशेषज्ञः अस्ति, उच्चस्तरीय-अचल-सम्पत्-विपण्ये स्वस्य सफलतां प्रतिष्ठां च प्रदर्शयति ।

मोहित राघवस्य विषये : १.

मोहितराघवः प्रमुखः क्रिकेट्-उत्साही दुबई-नगरस्य विलासिता-अचल-सम्पत्-बाजारे अग्रणीः व्यक्तिः च अस्ति । मजिद अल फुत्तैम इत्यस्य प्रतिष्ठितविकासस्य तिलाल अल गाफ् इत्यत्र कार्यं कुर्वन् मोहितः उच्चस्तरीय-अचल-सम्पत्-व्यवहारस्य निरीक्षणे, विलासिता-सम्पत्त्याः विक्रयणस्य प्रबन्धने, दुबई-नगरस्य एकस्य सर्वाधिक-सम्मानित-आवासीय-समुदायस्य अन्तः असाधारण-सेवा-प्रदानस्य च महत्त्वपूर्णां भूमिकां निर्वहति स्वस्य अचलसम्पत्-वृत्तेः अतिरिक्तं मोहितस्य दुबईनगरे एकः अनन्यः पुरुषसैलूनः, स्पा च अस्ति, यत्र प्रीमियम-सज्जा-विश्राम-सेवाभिः सह विवेकशील-ग्राहकानाम् आवश्यकता वर्तते क्रिकेट्-क्रीडायाः विषये तस्य अनुरागः मनोरञ्जनात् परं विस्तृतः अस्ति; सः दुबईनगरे क्रिकेट्-क्लबस्य स्वामित्वं धारयति, ईसीबी-देशस्य घरेलुदलस्य प्रबन्धनं च करोति, येन क्रीडायाः प्रति स्वस्य गहनप्रतिबद्धतां प्रदर्शयति । मोहितस्य व्यावसायिककार्यक्रमेषु क्रिकेट्-क्रीडा-रुचिषु च समर्पणं तस्य बहुपक्षीय-उपार्जनानि, सर्वेषु प्रयासेषु सार्थकं प्रभावं कर्तुं तस्य प्रेरणा च प्रकाशयति |.मोहित राघवस्य Social Media handles:

इन्स्टाग्राम – @mohitraghav504

LinkedIn – मोहित राघव.