एतत् तृतीयं वर्षं यावत् चिकित्सालयेन टीएनपीएल-सहकार्यं कृतम् अस्ति

चेन्नै, जुलाई ४, २०२४ : तमिलनाडुदेशस्य प्रमुखः बहुविशेषतास्वास्थ्यसेवाप्रदाता कौवेरी-अस्पतालः २०२४ तमस्य वर्षस्य सत्रस्य आधिकारिकचिकित्सासाझेदारत्वेन तमिलनाडु-प्रीमियर-लीग-(TNPL) इत्यनेन सह निरन्तरं साझेदारीम् घोषयन् गर्वम् अनुभवति। एतत् अस्माकं सहकार्यस्य तृतीयं वर्षं भवति, यत् क्षेत्रे क्रीडायाः स्वास्थ्यस्य च प्रवर्धनार्थं अस्माकं प्रतिबद्धतां अधिकं दृढं करोति।

आधिकारिकचिकित्सासाझेदारत्वेन कौवेरी-अस्पतालः सम्पूर्णे प्रतियोगितायां सर्वेभ्यः खिलाडिभ्यः, अधिकारिभ्यः, कर्मचारिभ्यः च व्यापकं चिकित्सासहायतां प्रदास्यति । अस्माकं अनुभविनां चिकित्साव्यावसायिकानां दलं प्रत्येकस्मिन् मेलने स्थले एव भविष्यति, येन सर्वेषां प्रतिभागिनां कृते उच्चतमस्तरस्य परिचर्यायाः सुरक्षायाश्च सुनिश्चितता भविष्यति।

डॉ. अरविन्दन सेलवराजः, सहसंस्थापकः कार्यकारीनिदेशकः च कौवेरी-समूहस्य अस्पतालानां कृते स्वस्य उत्साहं प्रकटितवान् यत् “टीएनपीएल एकः गृहे एव उत्पादितः क्रीडा-उपक्रमः अस्ति, तथा च युवानां प्रतिभानां कृते स्वक्षमताम् प्रदर्शयितुं समीचीनः अवसरः प्रदातुं महान् मञ्चः अभवत् |. वयं क्रीडकानां सेवां कर्तुं अधिकं प्रसन्नाः स्मः तस्मात् तेषां शीर्ष-गियार्-मध्ये प्रदर्शनं कर्तुं साहाय्यं कुर्मः सम्पूर्णे स्पर्धायां,तृतीयवर्षं यावत् क्रमशः। एषा साझेदारी अस्मान् स्वस्थतमिलनाडु-देशस्य लक्ष्यस्य एकं पदं समीपं नयति” इति ।

तमिलनाडु-प्रीमियर-लीगः राज्यस्य अत्यन्तं प्रतीक्षित-क्रिकेट्-प्रतियोगितासु अन्यतमः अभवत्, यत्र असाधारणप्रतिभां प्रदर्शयति, क्रीडायाः भावनां च पोषयति कौवेरी-अस्पतालस्य संलग्नता सामुदायिक-स्वास्थ्य-प्रति अस्माकं समर्पणं, स्थानीय-क्रीडा-उपक्रमेषु अस्माकं समर्थनं च रेखांकयति |

कौवेरी-अस्पतालः TNPL 2024 इत्यस्मिन् सर्वेभ्यः दलेभ्यः प्रतिभागिभ्यः च शुभकामनाम् अयच्छति।वयं पुनः एकवारं अस्याः रोमाञ्चकारीयात्रायाः भागः भवितुम् उत्साहिताः स्मः तथा च सफलं सुरक्षितं च प्रतियोगिता सुनिश्चित्य सर्वोत्तमचिकित्सासेवाप्रदानार्थं प्रतिबद्धाः स्मः।

(अस्वीकरणम् : उपर्युक्तं प्रेसविज्ञप्तिः HT Syndication द्वारा प्रदत्ता अस्ति, अस्याः सामग्रीयाः सम्पादकीयदायित्वं न गृह्णीयात्।)।