मुम्बई, महाराष्ट्रस्य कोल्हापुरनगरस्य सोमवासरे अपराह्णे ७२ वर्षीयेन चालितेन वेगेन गच्छन्ती कारः द्विचक्रीयवाहनानां मध्ये आघातेन त्रयः जनाः मृताः, अन्ये च तावन्तः घातिताः इति पुलिसैः उक्तम्।

राजारामपुरीक्षेत्रे अपराह्णे प्रायः २.१५ वादने घटितस्य दुर्घटने कारं चालयन् आसीत् वसंतचवनः चोटितः अभवत्, हृदयघातेन अपि तस्य मृत्युः अभवत् इति एकः अधिकारी अवदत्।

सामाजिकमाध्यमेषु अस्य घोरदुर्घटनायाः सीसीटीवी-दृश्यानि प्रकाशितानि, यस्मिन् चवान् इत्यस्य श्वेतवर्णीयः कारः मुम्बईतः प्रायः ३७५ कि.मी दूरे स्थिते नगरस्य व्यस्तयातायातचतुष्कोणे द्वे द्वे द्विचक्रीयवाहने टकरमाणः दृश्यते, ततः पूर्वं आकस्मिकं स्थगितम् अभवत्।

मोटरसाइकिलयानेषु स्थिताः मृताः दुर्घटनायाः प्रभावेण वायुतले क्षिप्ताः, , इति अधिकारी अवदत्।

दुर्घटनासमये कोल्हापुरविश्वविद्यालयस्य सेवानिवृत्तः कर्मचारी चवान् राजारामपुरीनगरं प्रति गच्छन् आसीत् इति सः अवदत्।

त्रयः घातिताः जनाः विभिन्नेषु चिकित्सालये चिकित्सां कुर्वन्तः आसन् इति अधिकारी अवदत्।

प्राइमा फेसी, इदं प्रतीयते यत् आहतस्य कारचालकस्य दुर्घटनायाः अनन्तरं तत्क्षणमेव हृदयघातः जातः।

परन्तु मृत्योः पश्चात् प्रतिवेदनं प्राप्य तस्य मृत्युकारणं सटीकं ज्ञास्यति इति सः अजोडत्।