चेन्नै- कृषिसमाधानप्रदाता कोरोमण्डेल इन्टरनेशनल् लिमिटेड् इत्यनेन स्वस्य उत्पादविभागं सुदृढं कर्तुं १ नवीनसस्यसंरक्षणपदार्थानाम् अनावरणं कृतम् इति कम्पनी शुक्रवासरे अवदत्।

उत्पादानाम् उद्देश्यं सस्यस्य उत्पादनं वर्धयितुं, कीट-आक्रमणं नियन्त्रयितुं, स्थायि-कृषि-प्रथानां प्रवर्धनं च अस्ति ।

“एतत् प्रथमवारं यत् कोरोमण्डेल इन्टरनेशनल् इत्यनेन एकवर्षे १० नूतनानि उत्पादनानि प्रदर्शितानि। कृषकाणां सेवायै अस्माकं प्रतिबद्धता अनुसन्धान-विकासेन च चालिता अस्ति येन अनुसन्धान-आधारितं नवीनं समाधानं प्रदातुं शक्यते” इति कम्पनीयाः बायो प्रोडक्ट्स्, कार्यकारीनिदेशकः च सीपीसी अवदत्। विकासप्रयासेषु स्पष्टम् अस्ति।" खुदरा रघुरा देवेकोण्डा विज्ञप्तौ उक्तवान्।

कम्पनी पञ्च नूतनानि जेनेरिक्स् अपि प्रक्षेपितवती, येषु त्रीणि तृणनाशकाः सन्ति ।

एतेषां उत्पादानाम् प्रक्षेपणेन सह कोरोमण्डेल इन्टरनेशनल् कृषकसमुदायस्य विविधकृषिआवश्यकतानां कृते व्यापकसस्यसंरक्षणयोजनानि प्रदाति।

देवेराकोण्डा इत्यनेन उक्तं यत् प्राकृतिकसस्यस्य आवश्यकवस्तूनाम् विस्तृतश्रेण्या समर्थितः कोरोमण्डेलः एकीकृतसस्यप्रबन्धनपद्धतिं स्वीकरोति, यत् कपासेभ्यः कपास, चावल, मिर्च, शाक इत्यादीनां प्रमुखसस्यानां कृते बीजतः फसलपर्यन्तं समग्रसमाधानं प्रदाति

“कोरोमण्डेलः कृषिनवाचारस्य अग्रणी अस्ति, सस्यप्रबन्धनप्रथानां अनुकूलनार्थं कृषकाणां सहायतायै ड्रोन्-आधारित-स्प्रे-सस्य-निदान-सेवाः प्रारब्धवान्” इति सः अवदत्