अपरसचिवः नामाङ्कितः प्राधिकारी च एम. नागराजुः अवदत् यत् नवीनमार्गदर्शिकासु उत्तरदायी खननप्रथानां उपरि बलं दत्तं भवति ये पारिस्थितिकीतन्त्रसंरक्षणस्य प्राथमिकताम् अददात् उद्योगस्य विकासस्य समर्थनं कुर्वन्ति।

मुख्यतत्त्वेषु स्थायिप्राकृतिकसंसाधनप्रबन्धनं सुनिश्चित्य खननयोजनासु जीर्णोद्धारस्य, सुधारस्य, पुनर्जन्मस्य च उपायानां अनिवार्यरूपेण समावेशः अन्तर्भवति एतेषां उपायानां उद्देश्यं पर्यावरणीयप्रभावं न्यूनीकर्तुं, समुदायस्य चिन्तानां सम्बोधनं, जलस्य गुणवत्तानिरीक्षणे निरन्तरं सुधारं प्रवर्धयितुं च अस्ति ।

एम. नागराजुः स्वसम्बोधने अङ्गारखानस्वामिनः कृते लचीलतायाः सन्तुलनं उच्चतरदायित्वस्य उत्तरदायित्वस्य च महत्त्वं बोधितवान्। संशोधितखननयोजनामार्गदर्शिकायाः ​​उद्देश्यं सर्वेषां हितधारकाणां कृते व्यापकप्रयोज्यता सुनिश्चित्य कोयलानिष्कासनस्य अनुकूलनार्थं विनिर्मिताः कठोरपरिहाराः प्रवर्तयितुं सन्ति।

सल्लाहकारः (परियोजना), कोयलामन्त्रालयः मसौदे मार्गदर्शिकायाः ​​विषये विस्तृतं प्रस्तुतिम् अकरोत् यस्य उद्देश्यं उत्तरदायित्वमानकान् उन्नतयितुं निष्कर्षणप्रविधिनां अनुकूलनं च अस्ति।

मन्त्रालयः सर्वेषां पक्षानाम् हितं संरेखितुं प्रयतते, क्षेत्रस्य अन्तः स्थायिविकासं प्रवर्तयति।

हितधारकाणां परामर्शेन उद्योगनेतृणां विशेषज्ञानाञ्च गहनचर्चानां प्रतिक्रियाणां च मञ्चः प्रदत्तः, येन समकालीनचुनौत्यं सम्बोधयति, खननशासनस्य वैश्विकउत्तमप्रथानां च सङ्गतिः भवति इति व्यापकनियामकरूपरेखायाः मञ्चः स्थापितः

अस्मिन् कार्यक्रमे पीएसयू, कैप्टिव्/वाणिज्यिकखननकर्तारः, तमिलनाडु, छत्तीसगढ, झारखण्ड, मेघालय, उत्तरप्रदेशराज्यसर्वकाराणां प्रतिनिधिभिः सह २५ कोयला-लिग्नाइट्-खननकम्पनीनां सहभागिता अभवत्

हितधारकैः सह निकटसहकारेण एतान् उपक्रमान् अग्रे सारयितुं मन्त्रालयः प्रतिबद्धः अस्ति। कोयलामन्त्रालयस्य वक्तव्ये उक्तं यत् आगामिनि खननयोजनामार्गदर्शिकाः पर्यावरणप्रबन्धनस्य, परिचालनदक्षतायाः, नैतिकखननप्रथानां च उच्चतममानकानां समर्थनं करिष्यन्ति, येन क्षेत्रस्य स्थायिभवनं सुनिश्चितं भविष्यति।