मुम्बई, कोटक महिन्द्रा बैंकेन मंगलवासरे घोषितं यत् निजीक्षेत्रस्य ऋणदातृस्य दिग्गजः तस्य संयुक्तप्रबन्धनिदेशकः के वी एस मनियनः तत्कालं प्रभावेण पदं त्यक्तवान्।

प्रायः त्रयः दशकाः यावत् ऋणदातृणा सह स्थितः मनियनः जनवरीमासे प्रबन्धन-रेजिग्-मध्ये उन्नतः अभवत् ।

अस्य प्रस्थानस्य आश्चर्यजनकवार्ता आरबीआइ-संस्थायाः ऋणदातुः उपरि कठोरव्यापारप्रतिबन्धाः स्थापिताः, यत्र तस्य टेक् आर्किटेक्चरस्य दोषाणां कृते ने क्रेडिट् कार्ड् विक्रेतुं रोधः अपि अस्ति, ततः परं दिवसाभ्यन्तरे आगता।

बैंकस्य वक्तव्ये उक्तं यत् उपभोक्तृ, वाणिज्यिक, थोक, निजी बैंकिंग इत्यादीनां विविधव्यापाराणां नेतृत्वं कृतवान् मनियनः तत्कालं प्रभावेण उच्चस्थानात् पदं त्यक्तवान्।

बैंकविवरणे मनियनस्य भविष्यस्य योजनानां विषये किमपि न उक्तं वा तत्कालं प्रस्थानस्य कारणानि वा।

तस्य उन्नयनात् दिवसान् पूर्वं केचन मीडिया-समाचाराः सूचितवन्तः यत् मनियनः, wh पूर्वं उदय कोटकस्य स्थाने कोटक-महिन्द्र-बैङ्कस्य मुख्याधिकारी, एमडी च इति अनुमानं कृतम् आसीत्, सः लघुप्रतिद्वन्द्वी-बैङ्कस्य प्रमुखं कर्तुं गमिष्यति इति

मंगलवासरे कोटकमहिन्द्राबैङ्केन उक्तं यत् तस्य उपप्रबन्धनिदेशकः शान्तएकम्बरमः निवेशबैङ्किंग् तथा संस्थागतइक्विटी, तथा च सम्पत्तिपुनर्निर्माणव्यापाराणां निरीक्षणं करिष्यति येषां निरीक्षणं मनियनः करोति स्म, यदा तु बैंकस्य नवनियुक्तस्य एमडी तथा सीईओ अशोकवासवानी इत्यस्य थोक, वाणिज्यिक ए निजीबैङ्कः प्रत्यक्षतया तस्मै प्रतिवेदनं ददाति।

"मनियनः कोटक् इत्यत्र २९ वर्षाणाम् अधिकं समयं व्यतीतवान् अस्ति तथा च वयं तस्य कृतज्ञतां प्रकटयामः तस्य भविष्यस्य प्रयासेषु च वयं तस्य शुभकामनाम् अस्मत्" इति वास्वानी अवदत्।

वासवानी इत्यनेन अपि उक्तं यत् प्रतिबन्धे दृढनेतृत्वप्रतिभायाः विषये सः विश्वसिति, आगामिषु काले व्यवसायान् अग्रिमस्तरं प्रति स्केल कर्तुं तस्याः क्षमता च।

कोटकमहिन्द्राबैङ्कस्य स्क्रिप् मंगलवासरे बीएसई-मध्ये १.०१ प्रतिशतं न्यूनीकृत्य १,६२३.७५ रुप्यकाणां मूल्ये बन्दः अभवत्, यदा तु बेन्चमार्के ०.२५ प्रतिशतं सुधारः अभवत्