कोच्चि, कोचीन अन्तर्राष्ट्रीयविमानस्थानकेन पालतूपजीविनिर्यातसेवा आरब्धा, विदेशं गच्छन्तीनां पालतूपजीविनां स्वामिनः उत्साहं जनयति ये स्वप्रियपशून् त्यक्त्वा सहितुं न शक्नुवन्ति।

गुरुवासरे प्रातःकाले 'लुका' इति नामकः ल्हासा अप्सो जातिस्य कुक्कुरः कोच्चीतः दोहामार्गेण दुबईनगरं प्रति उड्डीयमानः प्रथमः पालतूपजीवी अभवत् इति अत्र CIAL-विज्ञप्तिपत्रे उक्तम्।

पालतूपजीविनां मालस्य संचालनं कतारवायुसेवाद्वारा कृतम् आसीत् ।

लुका राजेशसुशीलनस्य कविताराजेशस्य च पालतूपजीवी अस्ति, मूलतः तिरुवनन्तपुरमस्य अट्टिङ्गलनगरस्य निवासी अस्ति ।

राजेशः दुबईनगरे व्यापारं प्रबन्धयति ।

अनेन सह कोचिन्-विमानस्थानकं केरल-देशस्य एकमात्रं विमानस्थानकं जातम्, यया पालतूपजीविनां विदेशेषु निर्यातस्य अनुमतिः प्राप्ता ।

एतस्याः सेवायाः समर्थनार्थं सीआइएएल इत्यनेन २४ घण्टासु वातानुकूलितं पालतूपजीविनां स्थानकं, विशेषमालवाहकविभागः, आह्वानसमये पशुचिकित्सकः, सीमाशुल्कनिष्कासनकेन्द्रं, निर्यातार्थं पालतूपजीविनां सह गच्छन्तीनां व्यक्तिनां कृते सुविधाकेन्द्रं च स्थापितं इति तया उक्तम्।

पूर्वं सीआइएएल-संस्थायाः केवलं पालतूपजीविनां घरेलुप्रस्थानस्य आगमनस्य च प्राधिकरणम् आसीत् ।

अधुना निष्कासनेन पालतूपजीविनां विशेषरूपेण सज्जीकृतपञ्जरेषु मालरूपेण सर्वेभ्यः विदेशदेशेभ्यः नेतुं शक्यते ।

विदेशात् पालतूपशूनां प्रत्यक्षं आयातस्य अनुमतिं प्राप्तुं अपि प्रयत्नाः प्रचलन्ति इति तत्र उक्तम्।

एतस्य सुगमाय विशेषं 'पशु-अवरोधन'-केन्द्रं स्थापितं भवति ।

पालतूपजीविनिर्यातसुविधायाः अतिरिक्तं CIAL इत्यस्य फलानां वनस्पतयः च निर्यातस्य आयातस्य च अनुमतिः पूर्वमेव अस्ति ।

एतस्य सुगमतायै मालविभागस्य समीपे 'प्लाण्ट् क्वारेन्टाइन' केन्द्रं कार्यरतम् अस्ति।

एतस्याः सेवायाः लाभं प्राप्तुं मालवाहकसंस्थाभिः वा विमानसेवाभिः वा सम्पर्कः करणीयः ।

सीआईएएल-संस्थायाः प्रबन्धनिदेशकः एस सुहास् इत्यनेन कोचीन-विमानस्थानकं भारतस्य प्रमुखेषु विमानस्थानकेषु दृश्यमानानां सुविधानां समानैः मानकैः सुसज्जितं कर्तुं प्रबन्धनस्य उद्देश्ये बलं दत्तम्।

"वयं अस्माकं यात्रिकाणां कृते एकं व्यापकं संकुलं प्रदातुं प्रयत्नशीलाः स्मः। अस्य भागरूपेण सर्वे यात्रिकस्पर्शबिन्दवः स्वचालिताः कृताः, विविधाः मूल्यवर्धितसुविधाः च स्थापिताः। पशुआयातसुविधायाः कार्यान्वयनम् प्रचलति। अपि च परिष्कृतसुरक्षाव्यवस्थाः यथा पूर्णशरीरस्कैनरः शीघ्रमेव प्रवर्तयिष्यते" इति सुहास् अवदत्।

अधुना सीआईएएल-संस्थायाः केन्द्रीयस्वास्थ्य-परिवार-कल्याण-मन्त्रालयात् अधिकृतता अस्ति, औषधानां, सौन्दर्यप्रसाधनानाञ्च आयाताय, येन स्टॉकिस्ट्-जनाः तान् आयातयितुं, बल्क-मात्रायां भण्डारं कर्तुं च समर्थाः भवन्ति

एतेन पूर्वसीमाभ्यः महत्त्वपूर्णः परिवर्तनः भवति, यत्र विशेषानुमतिद्वारा केवलं सीमितमात्रायां आयातः कर्तुं शक्यते स्म ।