नवीदिल्ली, कॉफी डे इन्टरप्राइजेस् लिमिटेड् इत्यनेन ३० जून २०२४ दिनाङ्के समाप्तस्य त्रैमासिकस्य कृते एनसीडी तथा एनसीआरपीएस इति रूपेण बैंकेभ्यः, वित्तीयसंस्थाभ्यः, असूचीकृतऋणप्रतिभूतिभ्यः च ऋणस्य व्याजस्य भुक्तिं, मूलधनराशिं च पुनर्भुक्तिं कर्तुं कुलम् ४३३.९१ कोटिरूप्यकाणां चूकं कृतम् अस्ति।

कॉफी डे इन्टरप्राइजेस् लिमिटेड् (सीडीईएल) यत् सम्पत्तिनिराकरणद्वारा स्वऋणानां युग्मीकरणं कुर्वन् अस्ति, सः एकस्मिन् नियामक-अद्यतन-पत्रे अवदत् यत् "ऋण-सेवायां विलम्बः तरलता-संकटस्य कारणेन अस्ति" इति।

पूर्वत्रिमासे कम्पनीद्वारा एतादृशी एव राशिः निवेदिता इति कारणतः पूर्वनिर्धारितराशिषु परिवर्तनं नास्ति । यतो हि कम्पनी २०२१ तः व्याजं न योजयति।

"ऋणदातृभ्यः व्याजस्य मूलधनस्य च पुनर्भुक्तिं न कृत्वा ऋणदातृभिः कम्पनीं प्रति 'ऋणपुनर्आगमन'सूचनाः प्रेषिताः तथा च कानूनीविवादाः आरब्धाः। ऋणपुनर्विवादस्य सूचनां, कानूनीविवादं तथा च एकवारं लम्बितस्य निपटनं च दृष्ट्वा ऋणदातृभ्यः, कम्पनी २०२१ तमस्य वर्षस्य एप्रिलमासात् व्याजं न स्वीकृतवती" इति तया उक्तम् ।

सीडीईएल इत्यनेन २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं ऋणेषु अथवा बैंकेभ्यः अथवा वित्तीयसंस्थाभ्यः नकदऋणादिषु परिभ्रमणसुविधासु मूलधनराशिं भुक्तिं कर्तुं १८३.३६ कोटिरूप्यकाणां चूकं कृतम् अस्ति।

तदतिरिक्तं उपर्युक्तेषु ५.७८ कोटिरूप्यकाणां व्याजस्य अपि भुक्तिं न कृतवती इति सीडीईएल इत्यनेन सूचितम्।

यदा एनसीडी (गैर-परिवर्तनीय-डिबेंचर) तथा एनसीआरपीएस (गैर-परिवर्तनीय-मोचनीय-प्राथमिकता-शेयर) इत्यादीनां असूचीकृत-ऋण-प्रतिभूति-समूहानां कृते, 30 जून, 2024-पर्यन्तं डिफॉल्टस्य बकाया राशिः 200 कोटिरूप्यकाणि अस्ति, तत्सहितं तस्मिन् एव 44.77 कोटिरूप्यकाणि।

२०१९ तमस्य वर्षस्य जुलैमासे संस्थापकस्य अध्यक्षस्य वी जी सिद्धार्थस्य मृत्योः अनन्तरं सीडीईएलः कष्टे आसीत्, सम्पत्तिनिराकरणद्वारा ऋणानां युग्मीकरणं च कृतवान् ।

२०२० तमस्य वर्षस्य मार्चमासे सीडीईएल-संस्थायाः प्रौद्योगिकीव्यापारपार्कस्य विक्रयणार्थं ब्ल्याक्स्टोन्-समूहेन सह सौदान् कृत्वा १३ ऋणदातृभ्यः १६४४ कोटिरूप्यकाणि पुनः दातुं घोषितम् ।

कम्पनीतः कथितं ३,५३५ कोटिरूप्यकाणि मैसूर अमालगमेटेड् कॉफी एस्टेट्स् लिमिटेड् (MACEL) इत्यत्र सिफन् कृत्वा पुनः प्राप्तुं कानूनी पाठ्यक्रमं अपि अनुसृत्य अस्ति, यत् तस्य स्वर्गीयसंस्थापकेन वी जी सिद्धार्थेन प्रचारितं व्यक्तिगतं फर्मम् अस्ति।