गर्भधारणात् पूर्वं पश्चात् च स्त्रियाः अस्थिस्वास्थ्यं परिवर्तयितुं शक्यते । यदा स्त्रियाः गर्भवती भवति तदा भ्रूणस्य वृद्धिं समर्थयितुं तस्याः शरीरे बहवः परिवर्तनाः भवन्ति, एतेन अस्थिस्वास्थ्यं प्रभावितं भवति ।

"एस्ट्रोजेन् यत् अस्थिघनत्वं निर्वाहयितुं साहाय्यं करोति तत् गर्भावस्थायां महत्त्वपूर्णतया न्यूनीकरोति, येन अस्थिपुनःशोषणं वर्धते। अस्मिन् शरीरे वर्धमानस्य शिशुस्य कृते आवश्यकं कैल्शियमं मुक्तुं वृद्धानि अस्थिभङ्गः भवति। विटामिनस्य अभावः रक्ताल्पता च अस्थिहानिम् अधिकं वर्धयति।एतानि अवश्यं सेवनीयाः care before pregnancy and also during pregnancy” इति बेङ्गलूरुनगरस्य एस्टर-महिला-बाल-अस्पतालस्य प्रसूति-स्त्रीरोगविज्ञानयोः वरिष्ठपरामर्शदात्री संध्यारानी इत्यनेन आईएएनएस-सञ्चारमाध्यमेन उक्तम्।

केषुचित् महिलासु कैल्शियमस्य, विटामिन-डी-इत्यस्य च अपर्याप्तस्तरः गर्भधारणसम्बद्धेन अस्थिविकारेन पीडितः भवितुम् अर्हति ।

यद्यपि दुर्लभं तथापि एताः महिलाः प्रायः जन्मकाले अथवा प्रसवस्य अष्टतः १२ सप्ताहेषु अस्थिभङ्गं अनुभवन्ति ।

“गर्भधारणे कैल्शियमस्य महत्त्वम् अस्ति । प्रोजेस्टेरोनस्य सर्वस्य च हार्मोनल असन्तुलनस्य कारणात् गर्भावस्था अत्यन्तं चयापचयात्मका अवस्था अस्ति।मातुः शिशुस्य च कृते कैल्शियमस्य आवश्यकता अधिका भवति” इति मणिपाल-अस्पतालस्य खराडी-पुणे-नगरस्य सल्लाहकारः – अस्थिरोगविज्ञानस्य विनयकुमारगौतमः IANS इत्यस्मै अवदत्।

"किन्तु कस्यापि प्रकारस्य अस्थिरोगस्य परिहाराय अस्माभिः कैल्शियमस्य सेवनं प्रति ध्यानं दातव्यम्। कैल्शियमः न्यूनतमः अस्ति, वयं विटामिन डी ३ योजयामः" इति वैद्यः अवदत्।

सन्ध्या अवदत् यत् बालकं प्रसवस्य अनन्तरं एस्ट्रोजनस्य स्तरः अधिकं न्यूनः भवति। कङ्कालतन्त्रस्य अत्यन्तं प्रभाविताः भागाः मेरुदण्डे, नितम्बे, कटिबन्धे च दृश्यन्ते, अतः अत्र अधिकं शीघ्रं अस्थिक्षयः भवति ।अस्मिन् काले प्रायः अस्थिघनत्वस्य तीव्रक्षयः भवति यत् प्रसवस्य अनन्तरं प्रायः षड्मासान् यावत् (विशेषतः) स्थास्यति स्तनपानं कुर्वतां)।

सः अवदत् यत्, "अधिकांशाः महिलाः प्रसवोत्तरं १२ मासान् यावत् सामान्यं अस्थिघनत्वं प्राप्नुवन्ति। स्तनपानेन कैल्शियमस्य आवश्यकता वर्धते, येन कङ्कालस्य अवशोषणं अपि त्वरितं भवितुम् अर्हति। उपसंहारः सन्तुलितः आहारः, व्यायामः, पूरकाणि च महत्त्वपूर्णाः सन्ति।