मीडिया-सञ्चारमाध्यमेषु वदन् बोम्माई तीव्र-आक्रमणं कृत्वा काङ्ग्रेस-विधायकाः अपि दलनेतृणां विरुद्धं गतवन्तः इति आरोपं कृतवान् ।

"विधायकाः जनानां सम्मुखीकरणाय अतिशयेन लज्जिताः सन्ति, यतः विधायकानां कृते धनं नास्ति। प्रशासनस्य क्षयः जातः, अधिकारिणः सर्वकारस्य वचनं न शृण्वन्ति, तथा च एतत् एतावत्पर्यन्तं प्राप्तं यत् कश्चन प्रश्नं कर्तुं शक्नोति यत् किं कोऽपि सर्वकारः अस्ति वा इति राज्यं सर्वथा" इति बोम्माई दावान् अकरोत् ।

“राज्यकाङ्ग्रेसविधायकानां मध्ये असन्तुष्टिविषये भाजपासांसदगोविन्दकरजोलस्य वक्तव्ये सत्यं वर्तते। गोविन्द कार्जोलः भाजपायाः वरिष्ठः नेता, बहुवर्षीयः राजनैतिकः अनुभवः, अनुभवी राजनेता च अस्ति । सः सम्पूर्णसूचनया सह वदति” इति बोम्माई आरोपितवान्।

पूर्वं दवनागेरेनगरे भाजपाकार्यालयात् एसीकार्यालयपर्यन्तं विशालविरोधसभायां भागं गृहीत्वा बोम्माई आरोपितवान् यत् राज्यकाङ्ग्रेसेन दरिद्रसामान्यजनानाम् उपरि मूल्यवृद्ध्या भारः कृतः।

“पेट्रोल-डीजल-आदि-आवश्यक-वस्तूनाम् मूल्यं वर्धयित्वा शासनस्य नैतिक-अधिकारं तेषां नष्टम् अस्ति । मुख्यमन्त्री सिद्धारमैया राजीनामा ददातु” इति सः अवदत्।

सः राज्यसर्वकारस्य आलोचनां कृतवान् यत् गतवर्षात् राज्यसर्वकारः निर्धनविरोधी सामान्यजनविरोधी नीतयः स्वीकरोति इति।

सः राज्यं आर्थिकदिवालियापनं कृत्वा कर्णाटकं १० वर्षाणि पश्चात् धक्कायति इति सर्वकारेण आरोपं कृतवान् ।

“मतं प्राप्तुं सर्वकारेण गारण्टीनामधेयेन निर्धनानाम् भारं कृत्वा राज्यस्य जनानां उपरि १.०५ लक्षकोटिरूप्यकाणां ऋणभारः आरोपितः। प्रारम्भे ते मोटरकरं, मद्यस्य मूल्यं, मुद्राशुल्कं च वर्धितवन्तः । अधुना तेषां पेट्रोल-डीजल-मूल्यानि वर्धितानि सन्ति । अस्य सर्वकारस्य राज्यस्य शासनस्य नैतिकः अधिकारः नास्ति” इति सः प्रतिपादितवान् ।