"जनाः मम शक्तिः सन्ति, ते एव मम राजनैतिकभविष्यस्य निर्णयं कर्तुं शक्नुवन्ति। अहं रामनगरमण्डलस्य अस्मि, अहं तेषां ऋणी अस्मि। अहं जनान् मम समर्थनं दातुं पृष्टवान्, ते निर्णयं करिष्यन्ति" इति सः पत्रकारैः सह प्रतिक्रियारूपेण अवदत् भाजपा एमएलसी सी.पी. योगेश्वरस्य टिप्पणी यत् चन्नापट्टनाविधानसभायां उपनिर्वाचनं प्रतियोगं कृत्वा तस्य राजनैतिकजीवनस्य समाप्तिः भविष्यति।

गृहमन्त्री जी.

भाजपा-वरिष्ठविधायकस्य सुरेशकुमारस्य राष्ट्रियधनस्य अपव्ययः इति वक्तव्यस्य विषये पृष्टः सः अवदत् यत्, "चन्नापट्टनायां उपनिर्वाचनं भवति चेत् कनकपुरे उपनिर्वाचनं किमर्थं भविष्यति? काङ्ग्रेसराज्यस्य एककस्य अध्यक्षत्वेन मम दायित्वम् अस्ति।" अहं सिद्धारमैया सह मिलित्वा निर्वाचनं युद्धं करिष्यामि।"

शिवकुमारः पूर्वं सूचितवान् आसीत् यत् सः केन्द्रीयमन्त्री जदयू-राज्यस्य प्रमुखः एच्.डी. कुमारस्वामी। जदयू-पक्षः कुमारस्वामीपुत्रं निखिलकुमारस्वामीं अस्मात् सीटात् एनडीए-प्रत्याशीरूपेण प्रत्याशीरूपेण स्थापयितुं योजनां कुर्वन् अस्ति। २०२३ तमे वर्षे कुमारस्वामीविरुद्धं विधानसभानिर्वाचने पराजितः भाजपायाः योगेश्वरः अपि आकांक्षी अस्ति।