अलप्पुझा (केरल), यस्मिन् काले राज्यसर्वकारः स्वशिक्षाव्यवस्थायाः विलक्षणमानकानां गर्वं करोति, तस्मिन् काले केरलमत्स्यमन्त्री साजीचेरियनः तस्य विषये आलोचनात्मकानि टिप्पण्यानि कृत्वा अवदत् यत् एसएसएलसीपरीक्षायां उत्तीर्णानां बहवः छात्राः लेखनस्य कौशलं वा... सम्यक् पठन्तु।

सः पूर्वं अवदत् यत् न्यूनतमं २१० उत्तीर्णाङ्कं प्राप्तुं कठिनं भवति परन्तु अधुना सर्वे परीक्षां स्वच्छं कुर्वन्ति।

"किन्तु, तेषु महत्त्वपूर्णः प्रतिशतः सम्यक् पठितुं लेखितुं वा न जानाति" इति सः शनिवासरे अत्र एकस्मिन् कार्यक्रमे अवदत्।

यदि कोऽपि परीक्षायां असफलः भवति तर्हि राज्यसर्वकारस्य असफलतारूपेण चित्रितं भविष्यति इति मन्त्री उक्तवान्, एसएसएलसीपरीक्षाणां मूल्याङ्कने सर्वकारस्य उदारत्वं साधु इति च अवदत्।

परन्तु, वर्तमानः सामान्यशिक्षामन्त्री वी सिवन्कुट्टी, यः पूर्वमेव स्पष्टं कृतवान् यत् अभ्यासः सम्यक् नासीत्, सः तस्मिन् परिवर्तनं आनेतुं शक्नोति इति चेरियान् अजोडत्।

केरलदेशे २०२३-२४ तमस्य वर्षस्य शैक्षणिकवर्षस्य कृते १० कक्षायाः माध्यमिकविद्यालयस्य स्नातकप्रमाणपत्रपरीक्षायां ९९.६९ प्रतिशतं उत्तीर्णतायाः प्रतिशतं पञ्जीकृतम् यदा गतमासे परिणामस्य घोषणा अभवत्।

कुलम् ४,२५,५६३ छात्राः ९९.६९ प्रतिशतं समग्ररूपेण उत्तीर्णतां प्राप्तवन्तः इति अधिकारिणः अवदन्।