त्रिशूर (केरल), केरल-सर्वकारेण रविवासरे प्रतिज्ञातं यत् सः अद्यतन-कुवैत-अग्नि-प्रकोपे मृतस्य बिनोय-थोमसस्य परिवाराय स्वस्य LIFE Mission-आवासयोजनायाः अन्तर्गतं गृहं प्रदास्यति।

अत्र चवक्कड्-नगरस्य निवासी थोमसः स्वस्य परिवारस्य स्वप्नं उत्तमं गृहं निर्मातुं जीवनस्य च स्थितिं साकारयितुं केवलं दिवसान् पूर्वमेव कुवैतदेशं प्राप्तवान् आसीत् ।

सम्प्रति अत्र त्रिसेण्ट्-भूखण्डे थोमसस्य परिवारः मेक-शिफ्ट्-गृहे निवसति ।

राजस्वमन्त्री के राजन, सामाजिकन्यायमन्त्री आर बिन्धु च रविवासरे परिवारजनानां दर्शनं कृत्वा सान्त्वनां दत्तवन्तौ।

उभौ मन्त्रिणौ आश्वासनं दत्तवन्तौ यत् सर्वकारः थोमसस्य परिवारस्य पालनं करिष्यति, विभिन्नैः संगठनैः घोषितं सहायतां विना किमपि असफलतां प्राप्तुं सर्वं समर्थनं च प्रसारयिष्यति इति।

राजनः अत्र पत्रकारैः सह उक्तवान् यत् परिवारेण LIFE Mission योजनायाः अन्तर्गतं गृहं प्राप्तुं पूर्वमेव आवेदनं कृतम् अस्ति, शीघ्रमेव तस्य आवंटनार्थं पदानि गृहीताः भविष्यन्ति।

अस्य कृते चवक्कडनगरपालिकायाः ​​विशेषपरिषदः सभा आहूता भविष्यति इति सः अवदत्।

मन्त्री बिन्धुः अवदत् यत् थोमसस्य पुत्रस्य कृते कार्यं प्रदातुं पदानि क्रियन्ते।

अधिकारिणां मते जूनमासस्य १२ दिनाङ्के कुवैतदेशस्य अल-मङ्गफ्-भवने अग्निप्रकोपे ४९ जनाः मृताः ।

कुलक्षतिषु ४५ भारतीयाः इति ते अवदन्।