तमिलनाडुविशेषजागृतिदलेन (SIT) पूर्वमेव कोयम्बटूर-पोल्लाची-नगरयोः त्रयः व्यक्तिः अस्य प्रकरणस्य विषये निग्रहे गृहीताः सन्ति।

केरलपुलिसस्य एसआईटी विगतदिनात् तमिलनाडुनगरे अस्ति यतः रैकेटस्य मुख्यनालिकाभिः साबिथनासरः सजिथश्यामः च प्रश्नोत्तरस्य समये कतिपयानां तमिलनाडु-आधारितानां व्यक्तिनां th संलग्नतायाः खुलासां कृतवन्तः।

सलेम २०१५ तमे वर्षे वार्तायां आसीत् यदा क्षेत्रे एकेन fe प्रमुखनिजीचिकित्सालयेन सह सम्बद्धः एकः प्रमुखः नेफ्रोलॉजिस्टः प्रायः ८० अवैधगुर्दाप्रत्यारोपणस्य कारणेन गृहीतः आसीत् तमिलनाडुगुप्तचरसंस्था राज्यपुलिसचायस्य सूचनां दत्तवती यत् सलेमतः बहिः स्थिताः केचन वैद्याः मध्यस्थाः च केरलगुर्दा-रैकेट्-मध्ये अपि सम्बद्धाः सन्ति।

तमिलनाडु-एसआइटी-संस्थायाः केरल-दलाय अपि सूचनाः प्रदत्ताः सन्ति, सलेम-नगरे च संयुक्त-अनुसन्धानं प्रचलति ।

इदानीं केरलपुलिसः इरान्-देशस्य किडनी-रैकेट्-आधारितस्य ou-इत्यस्य मुख्यमध्यस्थेषु अन्यतमः इति मन्यमानस्य अलुवा-देशीयं मधु-इरान्-देशात् निर्वासयितुं अपि प्रयतते

इराणदेशात् प्रत्यागत्य मे १९ दिनाङ्के कोच्चीनगरस्य नेडुम्बस्सेरी-अन्तर्राष्ट्रीयविमानस्थानके सबिथनासर-इत्यस्य गृहीतस्य अनन्तरं केरल-गुर्दा-रैकेटः सार्वजनिकक्षेत्रे बहिः आगतः।

केन्द्रीयगुप्तचरसंस्थानां सूचनायाः अनन्तरं एषा गिरफ्तारी अभवत् ये साबिथस्य नियमितरूपेण इरान्-देशेषु अन्येषु पश्चिम-एशिया-देशेषु च गमनस्य अन्वेषणं कुर्वन्ति स्म