अत्र टेक्नोपार्कं प्रति यूके-प्रतिनिधिमण्डलस्य नेतृत्वं कुर्वन् बम्फोर्डः भारतस्य प्रथमस्य आईटी-पार्कस्य भ्रमणं “अविश्वसनीयरूपेण अन्वेषणात्मकं” इति अवदत् ।

प्रतिनिधिमण्डलेन टेक्नोपार्कस्य मुख्यकार्यकारी कर्णेलसंजीव नायर (सेवानिवृत्तः) इत्यनेन सह संवादः कृतः, उद्याने सम्भाव्यसहकार्यस्य अवसरानां विषये चर्चा कृता च।

अन्येषु अधिकारिषु ये चर्चायां भागं गृहीतवन्तः तेषु बेङ्गलूरुनगरस्य ब्रिटिश-उपउच्चायोगस्य वरिष्ठप्रौद्योगिकी-नवाचारसल्लाहकारः क्रिस्टी थॉमसः अपि अन्तर्भवति स्म

बैम्फोर्डः अवदत् यत् टेक्नोपार्कस्य मुख्याधिकारिणा, टून्ज् एनिमेशनस्य मुख्यकार्यकारी च सह तेषां चर्चायां प्रौद्योगिकी-नवाचार-क्षेत्रे यूके-केरलयोः सहकार्यस्य विशालक्षमतां रेखांकितम्।

“अस्य साझेदारी-संभावनानां विषये वयम् उत्साहिताः स्मः, कृत्रिम-बुद्धि-भविष्यत्-दूरसञ्चार-आदि-प्रौद्योगिकी-क्षेत्रेषु अभूतपूर्व-प्रगतिः अग्रे सारयितुं अस्माकं संयुक्त-शक्तयोः लाभं ग्रहीतुं प्रतीक्षामहे” इति बम्फोर्डः अवदत्

टेक्नोपार्कस्य मुख्यकार्यकारी कर्णेलसंजीव नायर (सेवानिवृत्तः) इत्यनेन उक्तं यत् यूके-प्रतिनिधिमण्डलस्य भ्रमणं यूके-भारतीय-प्रौद्योगिकी-पारिस्थितिकीतन्त्रयोः मध्ये सुदृढसम्बन्धं सहकारी-उपक्रमं च पोषयितुं महत्त्वपूर्णं कदमम् अस्ति।