तिरुवनन्तपुरम (केरल) [भारत], राज्यमानवाधिकारआयोगेन गुरुवासरे एर्नाकुलमस्य अङ्गमली तालुकअस्पताले आपत्कालीनविभागे चलचित्रस्य शूटिंग्विरुद्धं सुओ मोटो प्रकरणं पञ्जीकृतम्, येन रोगिणां महती असुविधा अभवत्।

'पैनकिली' इति शीर्षकेण फहधफैसिल् इत्यनेन निर्मितस्य चलच्चित्रस्य शूटिंग् रात्रौ ९ वादने चिकित्सालये आरब्धम् ।

सर्वकारीयचिकित्सालये आपत्कालीनविभागे शूटिंग् कर्तुं अनुमतिं दत्तवन्तः जनाः सप्तदिनान्तरे स्पष्टीकरणं कर्तुं मानवाधिकारआयोगेन आग्रहः कृतः।

एर्नाकुलम जिला चिकित्सा अधिकारी तथा अंगमली तालुक अस्पताल अधीक्षक को विस्तृत प्रतिवेदन प्रदान करने के निर्देश दिया गया है।

आयोगस्य मते आपत्कालीन-कक्षस्य प्रकाशाः मन्दाः अभवन्, शूटिंग्-काले प्रतिबन्धाः अपि स्थापिताः । आपत्कालीन-कक्षे अभिनेताभिः सह ५० जनाः उपस्थिताः आसन् । आपत्कालीनचिकित्सासमस्याभिः सह आगताः जनाः चलच्चित्रस्य कारणेन परिसरे प्रवेशमपि कर्तुं न शक्तवन्तः इति समाचाराः वदन्ति ।

"अवगम्यते यत् वैद्याः रोगिणां चिकित्सां कुर्वन्तः अपि चलच्चित्रनिर्माणं निरन्तरं भवति स्म। आपत्कालीनविभागे सीमितस्थानस्य कारणात् स्थितिः अधिका अभवत्। गम्भीररुग्णरोगिणा सह एकः व्यक्तिः आपत्कालीनविभागे प्रवेशं कर्तुं असमर्थः अभवत्। मुख्यद्वारेण प्रवेशः अवरुद्धः आसीत्, तथा च... चालकदलेन रोगिणः प्रेक्षकाः च चलच्चित्रस्य निर्माणकाले मौनं भवन्तु इति निर्देशः दत्तः इति आयोगेन उक्तम्।

स्वास्थ्यमन्त्री वीणाजार्जः अपि स्वास्थ्यविभागस्य निदेशकात् एतस्य घटनायाः विषये स्पष्टीकरणं पृष्टवती अस्ति।